SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५५२] (०३) प्रत सूत्रांक [५५२] श्रीस्थाना-पान च भिन्नलिङ्गवचनमेकं, लिङ्गवचनभेदादेव, स्त्रीपुरुषवत् कुटा वृक्ष इत्यादिवत् , अतो घटः कुटः कुम्भ इति स्वप-IP स्थाना र्यायध्वनिवाच्यमेकमेवेति, आह च-" चिय रिजसुत्तमयं पचुप्पन्नं विसेसियतरं सो । इच्छइ भावघडं थिय ज न उ द्देशा३ वृत्तिः नामादओ तिन्नि ॥१॥" [तदेव ऋजुसूत्रमतं प्रत्युत्पन्न विशेषिततरं स इच्छति भावघटमेव (मनुते) नैव नामा नया: ॥३९२॥ दीखीन् यत् ॥१॥] ५, तथा नानार्थेषु नानासंज्ञासमभिरोहणात् समभिरूढः, उक्तं च-"जं जं सन्नं भासह तं तं | मासू०५५२ |चिय समभिरोहए जम्हा । सर्वतरत्थविमुहो तओ क(न)ओ समभिरूढोत्ति ॥१॥"[यां यां संज्ञा भाषते तां तां समभिरोहत्येव यस्मात् संज्ञान्तरार्थविमुखस्ततो नयः समभिरूढइति ॥१॥] अयं हि मन्यते-घटकुटादयः शब्दा भिन्नप्रवृतिनिमित्तत्वाद्भिन्नार्थगोचराः, घटपटादिशब्दवत् , तथा च घटनात् घटो विशिष्टचेष्टावानर्थों घट इति, तथा 'कुट कीटिल्ये' कुटनात् कुटा, कौटिल्ययोग्यात् कुट इति, घटोऽन्यः कुटोऽप्यन्य एवेति ६, तथा यथाशब्दार्थ एवं पदार्थों भूतः सन्नित्यर्थोऽन्यथाभूतोऽसन्नितिप्रतिपत्तिपर एवंभूतो नयः, आह च-"एवं जहसद्दत्थो संतो भूओ तयऽन्नहाऽभूओ। तेणेवभूवनओ सद्दत्थपरो विसेसेणं ॥” इति, [एवं यथाशब्दार्थस्तथा भूतः सन्नन्यथाऽभूतः ततः (असन्) तेनैवंभूतनयः विशेषेण शब्दार्थपरः ॥१॥] अयं हि योषिन्मस्तकव्यवस्थितं चेष्टावन्तमेवार्थ घटशब्दवाच्य मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोकाः-"शुद्ध द्रव्यं समाश्रित्य, सङ्गहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः॥२॥ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते | नैगमो नयः ॥२॥ सद्भपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व, सङ्गहन सत्रहो मतः॥३॥ व्यवहा दीप अनुक्रम [६०३] ॥३९२ JABERatin intimational s ajaneiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~ 787~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy