________________
आगम (०३)
प्रत सूत्रांक
[५५२]
दीप
अनुक्रम
[६०३]
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [७],
उद्देशक -
मूलं [५५२]
Educatunamnational
रस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्, व्यवहारयति देहिनः ॥ ४ ॥ तत्रर्जुसूत्रनीतिः स्वात्, युद्धपर्यायसंस्थिता | नश्वरस्यैव भावस्य, भावात् स्थितिवियोगतः ॥ ५ ॥ अतीतानागताकारकालसंस्पर्शवर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूत्रयते ॥ ६ ॥ विरोधिलिङ्गसङ्ख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ ७ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ८ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ९ ॥” अथ कथं सप्त नयशतान्यसङ्ख्या वा नयाः सप्तसु नयेष्वन्तर्भवन्तीति ?, उच्यते, यथा वक्तृविशेषादसङ्ख्येया अपि स्वराः सप्तसु स्वरेष्विति स्वराणामेव स्वरूपप्रतिपादनाय सत्त सरेत्यादि स्वरप्रकरणमाह
सत्त सरा पं० तं०—सज्जे रिसने गंधारे, मज्झिमे पंचमे सरे । धेवते चैव णिसाते, सरा सत्त विवाहिता ॥ १ ॥ एएसि णं सन्त सराणं सत्त सरद्वाणा पं० नं० -- स तु अम्गजिन्माते, उरेण रिसभं सरं । कंडुग्गतेण गंधारं,' मज्झजिभाते मज्झिमं ॥ २ ॥ णासाए पंचमं वूया, दंतोद्वेण य धैवतं । मुद्धाणेण य णेसावं, सरठाणा विवाहिता ॥ ३ ॥ सत्त सरा जीवनिस्सिता पं० तं० सज्जं रखति मयूरो, कुकुडो रिसहं सरं । हंसो णदति गंधारं मज्झिमं तु गवेलगा || ४ || अह कुसुमसंभवे काले, कोइला पंचमं सरं । छद्धं च सारसा कोंचा, जिसायं सत्तमं गता ॥ ५ ॥ सच सरा अजीवनिस्सिता पं० तं०-सलं रवति मुइंगो, गोमुही रिसभं सरं । संखो णदति गंधारं मज्झिमं पुण झहरी
1
॥ ६ ॥ चउचलणपतिद्वाणा, गोहिया पंचमं सरं
|
आडंबरो रेवतितं मद्दाभेरी य सत्तमं ॥ ७ ॥ एतेसि णं सत्तस
मुनि दीपरत्नसागरेण संकलित ...
-
www......
..आगमसूत्र [०३], अंग सूत्र [०३]
-
,
For PPs Use Only
~788~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः