SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५५२] दीप अनुक्रम [६०३] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ३९१ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ५५२] स्थान [७], उद्देशक [-1, तोऽर्थान्तरभूताः स्युरनर्थान्तरभूता वा?, यद्यर्थान्तरभूता न सन्ति ते, सामान्यादर्थान्तरत्वात् खपुष्पवत्, अथानअर्थान्तरभूताः सामान्यमात्रं ते, तदव्यतिरिक्तत्वात्, तत्स्वरूपवदिति, आह च - “सदिति भणियंमि जम्हा सव्वत्थाणुष्पवत्तए बुद्धी। तो सव्यं तम्मत्तं नत्थि तदत्थंतरं किंचि ॥ १ ॥ कुंभो भावाऽणनो जइ तो भावो अहऽन्नहाऽभावो । एवं | पडादओऽविहु भावाऽनन्नति तम्मत्तं ॥ २ ॥” इति [ सदिति भणिते यस्मात्सर्वत्रानुप्रवर्त्तते बुद्धिः ततः सर्वं तन्मात्रं नास्ति तदर्थान्तरं किंचित् ॥ १ ॥ कुंभो भावादनन्यो यदि ततो भावोऽथान्यथाऽभावः एवं पटादयोऽपि भावादनन्या इति तन्मात्रं (सर्व) ॥ २ ॥ ] तथा व्यवहरणं व्यवहरतीति वा व्यवहियते वा अपलप्यते सामान्यमनेन विशेषान् वा | sऽश्रित्य व्यवहारपरो व्यवहारः, आह च-- "ववहरणं ववहरए स तेण वबहीरए व सामनं । ववहारपरो य जओ विसेसओ तेण वबहारो ॥ १ ॥” इति [ व्यवहरणं व्यवहरति व्यपहरति वा सामान्यं व्यवहारपरो यतश्च विशेषतस्तेन व्यवहारः ॥ १ ॥ ] अयं हि विशेषप्रतिपादनपरः सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषामेव व्यवहारहेतुत्वात्, न तदतिरिक्तं सामान्यं तस्य व्यवहारापेतत्वात् तथा च-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ? यदि भिन्नं विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अथाभिन्नं विशेषमात्रं तत्तदव्यतिरिक्तत्वात्तत्स्वरूपवदिति, आह च - “उवलंभब्बवहाराभावाओ त (नि) विसेसभावाओ । तं नत्थि खपुष्फेपिव संति विसेसा सपञ्चक्खं ॥ १ ॥” इति [ उपलंभव्यवहारा भावात्तद्वि (निर्विशेषभावात् तन्नास्ति खपुष्पमित्र विशेषाः सन्ति स्वप्रत्यक्षं ॥ १ ॥ ] तथा लोकसंव्यवहारपरो व्यवहारः, तथाहि - असौ पञ्चवर्णेऽपि भ्रमरादिवस्तुनि बहुतरत्यात् कृष्णत्वमेव मन्यते, आह च - "बहुतरओतिय तं चिय ग Forest Use Only ७ स्थाना० उद्देशः र नयाः सू० ५५२ ~785~ ॥ ३९१ ॥ www.incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy