SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४५] (०३) प्रत सूत्रांक सू०५४६ [५४५] दीप अनुक्रम [५९६] श्रीस्थाना-IN वति ॥२॥ भोजनकालेऽमुकं प्रत्याख्यातमित्युपयुज्य भुनक्ति कीर्तितं सम्यगेभिः प्रकारनिष्ठितमाराधितं ॥३॥] स्थाना० सूत्र- | सप्तसप्तमिकादिप्रतिमाश्च पृथिव्यामेव विधीयन्त इति पृथ्वीप्रतिपादनायाह उद्देशः ३ वृत्तिः अहेलोगे णं सत्त पुढवीओ पं०, सत्त घणोदधीतो पं०, सत्त घणवाता सत्त तणुवाता पं० सत्त उवासंतरा पं०, एतेसु पृथ्वीधनणं सशसु उवासंतरेसु सत्त तणुचाया पइट्ठिया, एतेसु णं सत्तसु तणुवातेसु सत्त घणवाता पइविया, एएसु णं सत्तसु वातादि॥३८८॥ घणवातेसु सत्त घणोदधी पतिहिता, एतेसु णं सत्तसु घणोदधीसु पिंडलगपिहुणसंठाणसंठिाओ सत्त पुढवीओ पं० सं० सप्तकानि पढमा जाव सत्तमा, एतासि णं सत्तण्डं पुढवीणं सत्त णामधेजा पं० ६०-पम्मा वंसा सेला अंजणा रिट्ठा मघा माघबती, पतासि णं सत्तण्हं पुढवीणं सत्त गोत्ता पं० २०-यणप्पभा सकरप्पभा वालुअप्पमा पंकप्पभा धूमप्पभा तमा तमतमा (सू०५४६) 'अहेलोए' इत्यादि, अधोलोकग्रहणादूर्वलोकेऽपि पृथिवीसत्ताऽवगम्यते, तत्र चैका ईषत्याग्भाराख्या पृधिव्यस्तीति, इह च यद्यपि प्रथमपृथिव्या उपरितनानि नव योजनशतानि तिर्यग्लोके भवन्ति तथापि देशोनाऽपि पृथिवीति| कृत्वा न दोषायेति, एताश्च क्रमेण बाहल्यतो योजनलक्षमशीत्यादिसहस्राधिकं भवन्ति, उक्त च-"पढमा असीइसहस्सा १ बत्तीसा २ अट्ठबीस ३ बीसा य ४। अट्ठार ५ सोल ६ अट्ठ य ७ सहस्स लक्खोवरिं कुज्जा ॥१॥" इति ।। अधोलोकाधिकारात्तगतवस्तुसूत्राण्यावादरसूत्रात्, सुगमानि चैतानि, नवरं घनोदधीनां बाहल्यं विंशतिर्योजनसहस्राणि || ॥ ३८८ घनतनुवाताकाशान्तराणामसङ्ख्यातानि तानि, आह च-"सब्वे वीससहस्सा बाहलेणं घनोदधी नेया । सेसाणं तु असंखा | मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~779~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy