SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४६] (०३) प्रत 154505 6455 सूत्रांक अहो २ जाव सत्समिया ॥१॥” इति, [विंशतिः सहस्राणि बाहल्येन सर्वत्र घनोदधयः शेषाणामसङ्ख्येयानि एव अधो-| धो यावत्सप्तम्यां घनतनुवातान्तराणां ॥१॥] तथा छत्रमतिक्रम्य छत्रं छत्रातिच्छत्रं तस्य संस्थान-आकारोऽधस्तनं छत्रं महदुपरितनं लध्विति तेन संस्थिताः छत्रातिच्छत्रसंस्थानसंस्थिताः, इदमुक्तं भवति-सप्तमी सप्तरज्जुविस्तृता षष्ट्यादयस्त्वेककरज्जुहीना इति, कचिसाठः "पिंडलगपिलसंठाणसंठिया' तत्र पिंडलग-पटलकं पुष्पभाजनं तद्वत्पृथुलसंस्थानसंस्थिता इति पटलकपृथुलसंस्थानसंस्थिताः, 'पृथुलपृथुलसंस्थानसंस्थिता' इति कचिसाठः, स च व्यक्त एव, 'नामधे. जत्ति नामान्येव नामधेयानि, 'गोत्त'त्ति गोत्राणि तान्यपि नामान्येव, केवलमन्वर्थयुक्तानि गोत्राणि इतराणि त्वितराणि, अन्वर्थश्च सुखोनेयः । सप्तावकाशान्तराणि प्राक् प्ररूपितानि, तेषु च बादरा वायवः सन्तीति तत्परूपणायाह सत्तविहा वायरवाउकाइया पं० त०-पातीणवाते पडीणवाते दाहिणवाते उदीणवाते उड़वाते अहोवाते विदिसिवाते (सू० ५४७) सत्त संठाणा पं० सं०-दीहे रहस्से वट्टे से चउरंसे पिहुले परिमंडले (सू० ५४८) सत्त भयट्ठाणा पं० सं०-इहलोगभते परलोगमते आदाणभते अकम्हाभते वेयणभते मरणभते असिलोगमते (सू०५४९) सत्तहिं ठाणेहिं छतमत्थं जाणेजा, पाणे अइवाएत्ता भवति मुसं वदत्ता भवति अविनमाविता भवति सहफरिसरसरूवगंधे आसादेत्ता भवति पूतासकारमणुव्हेत्ता भवति इगं सावजंति पण्णवेत्ता पडिसेवेत्ता भवति णो जधावादी तथाकारी यावि भवति । सत्तर्हि ठाणेहिं केवली जाणेज्जा, ०–णो पाणे अइवाइत्ता भवति जाव जधावाती तधाकारी यावि भवति (सू० ५५०) [५४६] दीप अनुक्रम [५९७] JAMERatinintamational wwwjandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~780~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy