SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५४५] दीप अनुक्रम [५९६ ] श्रीस्थानाङ्गसूत्र वृत्तिः ॥ १८७ ॥ Education t “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [७], उद्देशक [-], मूलं [ ५४५] | ककाः- अध्ययनविशेषा आचाराङ्गस्य द्वितीयश्रुतस्कन्धे द्वितीय चूडारूपास्ते च समुदायतः सप्तेतिकृत्वा सप्तकका अ भिधीयन्ते तेषामेकोऽपि सप्तैकक इति व्यपदिश्यते, तथैव नामत्यात्, एवं च ते सप्तेति तत्र प्रथमः स्थानस तैकको, द्वितीयो नैषेधिकीस सैककः, तृतीय उच्चारप्रश्रवणविधिसककः, चतुर्थः शब्दसककः, पञ्चमी रूपसतैककः, पष्ठः परक्रियासप्तककः, सप्तमोऽन्योऽन्यक्रियासमैकक इति । 'सत्त महज्झयण'त्ति सूत्रकृताङ्गस्य द्वितीयश्रुतस्कन्धे महान्तिप्रथम श्रुतस्कन्धाध्ययनेभ्यः सकाशाद् ग्रन्थतो बृहन्ति अध्ययनानि महाध्ययनानि तानि च पुण्डरीकं १ क्रियास्थानं २ आहारपरिज्ञा ३ प्रत्याख्यानक्रिया ४ अनाचारश्रुतं ५ आर्द्रककुमारीयं ६ नालन्दीयं ७ चेति । 'सत्तसत्तमिय'ति सप्तसप्तमानि दिनानि यस्यां सा सप्तसप्तमिका, सा हि सप्तसप्तभिर्दिनसप्तकैर्यथोत्तरं वर्द्धमानदत्तिभिर्भवति, तत्र प्रथमे सप्तके प्रतिदिन मेका भक्तस्य पानकस्य चैका दत्तिर्यात्सप्तमे सप्त दत्तयः, भिक्षुप्रतिमा- साध्वभिग्रहविशेषः, सा चैकोनपञ्चाशता रात्रिन्दिवैः अहोरात्रैर्भवति, यतः सप्त सप्तकान्येकोनपञ्चाशदेव स्यादिति, तथा एकेन च पण्णवत्यधिकेन भिक्षाशतेन, यतः प्रथमे सप्तके सप्तैव द्वितीयादिषु तद्विगुणाद्याः यावत्सप्तमे एकोनपञ्चाशदिति, सर्वाः सङ्कलिताः शतं पण्णवत्यधिकं भवति, भक्तभिक्षाश्चैताः पानकभिक्षा अप्येतावत्यो न चेह गणिता इति एतत्स्वरूपमेवम् - "पडिमासु सप्तगा सत्त, पढमे तत्थ सत्तए । एक्केके गिव्हए भिक्खं, बिइए दोन्नि दोन्नि ऊ ॥ १ ॥ एवमेकेकियं भिक्खं, भेज्जेकेकसत्तए । गिन्हई अंतिमे जाव, सत्त सत्त दिणे दिणे ॥ २ ॥ अहवा एकेक्कियं दर्शि, जा सत्तेकेकसत्तए । आएसो अस्थि एसोबि, सिंहविकमसन्निहो ॥ ३ ॥" इत्यादि, [ प्रतिमाः सप्तसप्तिकाः प्रथमे तत्र सप्तके एकैकां भिक्षां गृह्णाति For Fans Only ७ स्थाना० उद्देशः ३ अण्डतादियोनि संग्रहः ग णसंग्रहेतरे पिण्डपा नैषगाव महायाः सू०५४३५४५ ॥ ३८७ ॥ ~777~ incibrary.org [०३], अंग सूत्र- [ ०३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- ७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy