________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४३]
(०३)
श्रीस्थानाअसूत्रवृत्तिः
प्रत
॥३८५॥
सूत्रांक
सत्तविधे जोणिसंगधे पं० सं०-अंडजा पोतजा जराउजा रसजा संसत्तगा समुच्छिमा उभिगा, अंडगा सत्तगतिता सत्तागतित्ता पं० त०-अंडगे अंङगेसु उववजमाणे अंडतेहिंतो वा पोतजेहिंतो वा जान उभिएहितो वा उवजेजा, से चेवणं से अंडते अंडगतं विप्पजहमाणे अंडगत्ताते वा पोतगताते वा जाव उभियत्ताते वा गच्छेजा पोत्तगा सत्तगतिता सत्तागतित्ता, एवं चेव सत्तण्हषि गतिरागती भाणियब्वा, जाव अभियत्ति (सू० ५४३) आयरियउवज्झायस्स णं गणंसि सत्त संगहठाणा पं० त०--आयरियउवज्झाए गणसि आणं वा धारणं वा सम्म पउँजित्ता भवति, एवं जधा पंचढाणे जाव आयरियउवझाए गणसि आपुच्छियचारि यावि भवति नो अणापुच्छियचारि यावि भवति, आयरियउवज्झाए गणंसि अणुप्पन्नाई उवगरणाई सम्म उप्पाइचा भवति, आयरियउवज्झाए गणसि पुरुखुष्पन्नाई ‘अबकरणाई सम्म सारक्खेत्ता संगोवित्ता भवति णो असम्म सारक्खेत्ता संगोवित्ता भव । आयरियउवझायस्स णं गर्णसि सत्त । असंगठाणा पं० २०-आयरियउवज्झाए गणंसि आय वा धारणं वा नो सम्म पउँजित्ता भवति, एवं जाव उबगरणाणं नो सम्म सारक्खेचा संगोवेत्ता भवति (सू० ५४४) सत्त पिंडेसणाओ पन्नत्तातो । सत्त पाणेसणाओं पन्नत्ताओं । सत्स उपगदपडिमातो पन्नतातो । सत्तसत्तिकया पन्नत्ता । सत्त महायणा पण्णचा । सत्तसत्तमिया णं भिक्खुपडिमा
एकूणपण्णताते रातिदिएहिमेगेण य छण्णउएणं भिक्खासतेणं अहासुतं [अहा अत्यं] जाव आराहियाधि भवति (सू० ५४५) 'सत्तविहे'इत्यादि, योनिभिः-उत्पत्तिस्थानविशेषेर्जीवानां सङ्ग्रहः योनिसङ्कहा, स च सप्तधा, योनिभेदात् सप्तधा जीवा इत्यर्थः, अण्डजा:-पक्षिमत्स्यसदिया, पोतं-वस्त्रं तद्वज्जाता: पोतादिव वा बोहित्थाजाता, अजरायुवेष्टिता इत्यर्थः,
[५४२]] दीप अनुक्रम
७स्थाना० | उद्देशः
अण्डता| दियोनिसंग्रहः ग
संग्रहेतरे | पिण्डपानेषणावग्रहाद्याः सू०५४३५४५
SACCASSA
[५९३]
॥३८4
Alangionary.org
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते
~773~