SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४२] (०३) ESSAGES प्रत सूत्रांक धिकृतं, तदेवमबाह्याभ्यन्तरपुद्गलरचितशरीरदेवदर्शनात्तस्यैवं विकल्पो भवति-'अमुदग्गे'त्ति अबाह्याभ्यन्तरपुनलरचितावयवशरीरो जीव इति ५, 'रूवी जीवेत्ति पुद्गलानां पर्यादानेऽपर्यादाने च वैक्रियरूपस्यैकानेकरूपस्य देवेषु दर्शनादपवानेव जीव इत्यवसायो जायते, तस्य अरूपस्य कदाचनाप्यदर्शनादिति ६, 'सुहमें'त्यादि सूक्ष्मेण-मन्देन न त सूक्ष्मनामकर्मोदयवर्तिना, तस्य यस्तुचलनासमर्थत्वात्, 'फुड'ति स्पृष्टं 'पुद्गलकार्य' पुद्गलराशिं 'एयंत ति| एजमान कम्पमानं 'व्येजमानं विशेषेण कम्पमानं 'चलन्तं स्वस्थानादन्यत्र गच्छन्तं 'श्यन्तं' अधो निमज्जन्तं | 'स्पन्दन्त' ईषच्चलन्तं 'घट्टयन्त' वस्त्वन्तरं स्पृशन्तमुदीरयन्त-वस्त्वन्तरं प्रेरयन्तं तं तमनाख्येयमनेकविधं 'भावं पर्याय 'परिणमन्तं'गच्छन्तं तं सव्वमिण ति सर्वमिदं चलत् पुद्गलजातं जीवाः स्पन्दनलक्षणजीवधर्मोपेतत्वात् , यच्च चलपि श्रमणादयो जीवाचाजीवाश्चेति प्राहुः तन्मिथ्येति तदध्यषसाय इति, 'तस्स 'ति तस्य विभङ्गज्ञानवतः 'इमें'त्ति वक्ष्यमाणा न सम्यगुपगता:-अचलनावस्थायां जीवत्वेन न बोधविषयीभूताः, तपथा-पृथिव्यापस्तेजो वायवः, चलनदोहदादिधर्मवतां प्रसानामेव दोहदादित्रसधर्मवतां वनस्पतीनामेव च जीवतया प्रज्ञानात्, पृथ्व्यादीनां तु वाकायुचलनेन स्वतश्चलनेन पत्रसत्वेनैव प्रज्ञानात् स्थावरजीवतया तु तेषामनभ्युपगमाञ्चेति, 'इच्चेएहिंति इतिहेतोरेतेषु लाचतुर्ष जीवनिकायेषु मिथ्यात्वपूर्वो दण्डो-हिंसा मिथ्यादण्डस्तं प्रवर्सयति, तद्रूपानभिज्ञः संस्तान् हिनस्ति निहुते चेति भाव इति सप्तमं विभङ्गज्ञानमिति ७ मिथ्यादण्डं प्रवर्त्तयतीत्युक्त, दण्डश्च जीवेषु भवतीति योनिसङ्गहतो जीवालाह [५४२] दीप अनुक्रम [५९३] - 35ऊपर JAMERaint Praniorayog मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~772~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy