________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४५]
(०३)
ACA
प्रत
सूत्रांक
[५४५]
दीप अनुक्रम
%AUCRORSCORRECOCKSCRess
पोतजाः-हस्तिवल्गुलीप्रभृतयः, जरायो-गर्भवेष्टने जाताः तद्वेष्टिता इत्यर्थों जरायुजा-मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादी जाता रसजाः, संस्वेदाज्जाताः संवेदजा-यूकादयः, सम्मूर्छन निर्वृत्ताः सम्मूच्छिमा:-कृम्यादयः, उद्भिदो -भूमिभेदाजाता उद्भिजाः-खजनकादयः । अथाण्डजादीनामेव गत्यागतिप्रतिपादनाय 'अंडये'त्यादि सूत्रसप्तकं, तत्र मृतानां सप्त गतयोऽण्डजादियोनिलक्षणा येषां ते सप्तगतयः सप्तभ्य एवाण्डजादियोनिभ्य आगतिः-उत्पत्तिर्येषां ते सप्तागतयः, 'एवं चेति यथाऽण्डजानां सप्तविघे गत्यागती भणिते तथा पोतजादिभिः सह सप्तानामध्यण्डजादिजीवभेदानां गतिरागतिश्च भणितव्या 'जाव उम्भिय'त्ति सप्तमसूत्र यावदिति, शेष सुगम । पूर्व योनिसङ्ग्रह उक्त इति सङ्घहप्रस्तावारसाहस्थानसूत्रम्-'आयरिए'त्यादि, आचार्योपाध्यायस्येति समाहारद्वन्द्वः कर्मधारयो वा 'गणे' गच्छे स
हो ज्ञानादीनां शिष्याणां वा तस्य 'स्थानानि हेतवः सहस्थानानि, आचार्योपाध्यायो गणे आज्ञा वा-विधिविषयमादेशं धारणां वा-निषेधविषयमादेशमेव सम्यक् प्रयोक्ता भवति, एवं हि ज्ञानादिसङ्ग्रहः शिष्यसकहो वा स्याद्, अन्यथा तद्भश एवेति प्रतीतं, यतः-"जहि नथि सारणा वारणा य पडिचोयणा य गच्छमि । सो उ अगच्छो गच्छो मोत्तब्धो संजमत्थीहिं ॥१॥" इति, [यत्र गच्छे सारणा बारणा च प्रतिचोदना च नास्ति स गच्छोऽगच्छ एव संयमाथिभिमोक्तव्यश्च ॥१॥] 'एवं जहा पंचठाणे'ति, तच्चेदं-'आयरियउवज्झाए णं गणंसि अहाराइणियाए कितिकम्मं पर्ड| जित्ता भवति २ आयरियउवम्झाए णं गणंसि जे सुयपज्जवजाते धारेइ ते काले काले सम्म अणुप्पवाइत्ता भवइ ३ आयरियउवज्झाए णं गणसि गिलाणसेहवेआवचं सम्म अध्भुद्वित्ता भवइ ४ आयरियउवज्झाए णं गर्णसि आपुच्छियचारि
R RCASAROK
[५९६]
स्था०६५
JAMERatinintamational
ero
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~774~