SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ५४२ ] दीप अनुक्रम [५९३] Educator “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [ ५४२ ] स्थान [७], लपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थ ४, 'अमुदग्गे जीवेत्ति देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनाद् अवाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्यवसायवयञ्चमं ५, तथा 'रूवी जीवे 'ति देवानां वैकियशरीरचता दर्शनाद्रूप्येव जीव इत्येवमवष्टम्भवत् पष्ठमिति ६, तथा 'सव्वमिणं जीवति वायुना चलतः पुङ्गलकायस्य दर्शनात् सर्वमेवेदं वस्तु जीवा एव, चलनधम्र्मोपेतत्वादित्येवं निश्चयवत्सप्तममिति सङ्ग्रहवचनमेतत् । 'तस्थे'त्यादि त्वेतस्यैव विवरणवचनमुत्तानार्थमेव नवरं 'सत्य'त्ति तेषु सप्तसु मध्ये 'जया णं'ति यस्मिन् काले 'से णंति इह तदेति ग म्यते स विभंगी 'पासइति उपलक्षणांवाजानातीति च, अन्यथा ज्ञानत्वं विभंगस्य न स्यादिति, 'पाईणं वेत्यादि, वा विकल्पार्थः, 'उहुं जाब सोहम्मो कप्पो' इत्यनेन सौधर्मात् परतः किल प्रायो बालतपखिनो न पश्यन्तीति दर्शितं तथाऽवधिमतोऽप्यधोलोको दुरधिगमो विभङ्गज्ञानिनस्तु सुतरामित्यधोदिग्दर्शनमिह नाभिहितं दुरधिगम्यता चाधोलोकस्य त्रिस्थानकेऽभिहितेति, 'एवं भवइ' ति एवंविधो विकल्पो भवति, यदुत-अस्ति मे अतिशेष शेषाण्यतिक्रान्तं सातिशयमित्यर्थो ज्ञानं च दर्शनं च ज्ञानेन वा दर्शनं ज्ञानदर्शनं, ततश्चैकदिशो दर्शनेन तत्रैव लोकस्योपलम्भादाह-एक दिशि लोकाभिगम इति, एकदिग्मात्र एव लोकस्तथोपलम्भादिति भावः, 'सन्ति' विद्यन्ते एकके श्रमणा वा ब्राह्मणा वा ते चैवमाहुः - अन्यास्वपि पञ्चसु दिक्षु लोकाभिगमो भवति, तास्वपि तस्य विद्यमानत्वात्, ये ते एवमाहुः यदुत - पञ्चस्वपि दिक्षु लोकाभिगमो मिथ्या ते एवमाहुरिति प्रथमं विभङ्गज्ञानमिति । अथापरं द्वितीयं तत्र 'पाईणं वे'त्यादी, वाशव्दश्चकारार्थी द्रष्टव्यः विकल्पार्थत्वे तु पञ्चानां दिशां पश्यत्ता न गम्यते, एकस्या एव च गम्यते, तथा च प्रथमद्वितीय For Final P मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~770~ ancibrary.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy