SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४२] (०३) प्रत सूत्रांक [५४२] दीप अनुक्रम समणा वा मादणा वा एचमाहंसु-अरूवी जीवे, जे ते एवमाहंसु मिच्छं ते एवमाहंसु, छठे विभंगणाणे ६ । अहावरे श्रीस्थाना ७स्थाना० सत्तमे विभंगणाणे जया ण तहारुवस्स समणस्स वा माहणस्स वा विभंगणाणे समुपज्जति, से णं तेणं विभंगणाणेणं उद्देशः३ झासूत्रसमुप्पन्नेणं पासह मुहुमेणं वायुकातेणं फुड पोग्गलकार्य एततं येतं चलंतं खुभंत फंदतं घटुंतं उबीरगं तं तं भावं सप्तधा वृत्तिः परिणमंतं, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुष्पन्ने, सबमिणं जीवा, संतेगतिता समणा वा विभङ्ग॥३८३॥ 'माहणा वा एचमाईसु-जीवा चेव अजीवा चेव, जे ते एकमाईसु मिच्छं ते एव माईसु, तस्स णमिमे पत्तारि ज्ञानं जीवनिकाया णो सम्ममुवगता भवंति, तं०-पुढचिकाइया आऊ तेऊ वाउकाइया, इच्चेतेहिं चहि जीवनिकापहि मिच्छादंड सू०५४२ पवत्तेइ सत्तमे विभंगणाणे ७1 (सू० ५४२) 'सत्तविहे'त्यादि, 'सप्तविधं' सप्तप्रकार विरुद्धो वितधो वा अन्यथा वस्तुभङ्गो-वस्तुविकल्पो यस्मिंस्तद्विभङ्गं तब तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितोऽवधिरित्यर्थः, 'एगदिसंति एकस्वां दिशि एकया दिशा पूर्वो-18 कादिकयेत्यथें: 'लोकाभिगमो' लोकावबोध इत्येक विभङ्गज्ञान, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रति-12 धनादिति १, तथा पंचसु दिक्षु लोकाभिगमो नैकस्यां कस्यांचिदिति, इहापि विभङ्गता एकदिशि लोकनिषेधादिति २, क्रि-18 यामात्रस्यैव-प्राणातिपातादेज वैः क्रियमाणस्य दर्शनात्तद्धेतकर्मणश्चादर्शनात क्रियैवावरणं-कर्म यस्य स क्रियावरणः, कोऽसौ ?-जीव इत्यवष्टम्भपरं यद्विभङ्ग तत्तृतीय, विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभा- ३८३ दाताऽवसेयेति ३, 'भुयग्गेति बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां बाह्याभ्यन्तरयुग [५९३] m onsorary.org मनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~769~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy