SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [१४२] (०३) 35 प्रत सूत्रांक [५४२] दीप अनुक्रम गणाणणं समुष्पमेणं पासति पाणे अतिवातेमाणा मुसं बस्तेमाणे अविममावितमाणे मेहुणे पडिसेवमाणे परिग्गडं परिगि- ।। हमाणे राइभोवणं मुंजमाणे वा पावं च णं कम्मं कीरमाणं णो पासति, तस्स णमेवं भवति-अस्थि ण मम अतिसेसे णाणदसणे समुपन्ने, किरितावरणे जीवे, संतेगतिता समणा वा माहणा वा एवमाईसु-नो किरितावरणे जीथे, जे ते एवमासु मिल्छं ते एवमासु, तसे विभंगणाणे ३ । अहावरे चउत्थे विभंगणाणे जया णं तयारूषस्स समणस्स वा माहणस्स वा जाव सगुष्पजति, सेणं तेणं विभंगणाणेणं समुप्पनेणं देवामेव पासति, बाहिरभंतरते पोरगले परितादितित्ता पुढेगतं णाणत्तं फुसिया फुरेत्ता फुट्टित्ता विकुब्वित्ता णं विकुबित्ता गं चिद्वित्तए, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणसमुप्पन्ने, मुदग्गे जीवे, संतेगतिता समणा वा माहणा वा एषमासु-अमुमो जीवे, जे ते एवमासु मिच्छं ते एवमासु, चपत्ये विभंगनाणे ४ । अहावरे पंचमे विभंगणाणे, जथा गं तधारूवस्स समणस्स जाव समुपजति, से ण तेणं विभंगणाणेणं समुष्पन्नेणं देवामेव पासति, बाहिरम्भतरए पोग्गलए अपरितादितित्ता पुढेगतं णाणत्तं जाव विउवित्ता णं चिहित्तते तस्स णमेवं भवति-अस्थि जाब समुप्पन्ने अमुदग्गे जीवे, संतेगतिता समणा चा माहणा वा एवमासु-मुग्ने जीवे, जे ते एवमासु मिच्छ से एबमासु, पंचमे विभंगणाणे ५। अहावरे हे विभंगणाणे, जया णं तधारूवस्स समणस्स वा माणस वा जाव समुप्पजति, से णं तेणं विभंगणाणेणं समुपमेणं देवामेव पासति, बाहिरभंतरते पोगले परितातित्ता वा अपरियावितिचा वा पुढेगतं णाणसं कुसेत्ता जाव विकुबित्ता चिद्वित्तते, तस्स णमेवं भवति-अस्थि णं मम अतिसेसे णाणदसणे समुप्पने, रूबी जीये, संतेगतिता 35523 [५९३] JAMEaatmal M MIDrayan मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 768~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy