SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५४१] दीप अनुक्रम [५९२] श्रीस्थानाज्ञसूत्र वृत्तिः ॥ ३८२ ॥ "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [-1 स्थान [७], मूलं [५४२] - र्यादीनां भवात् प्रायश्चित्तभयान्न सेवतेऽकार्य वैयावृत्त्याध्ययनयोः सभ्यते तदुपयोगेन ॥ १ ॥ ] ( सूत्रार्थोपयोगेनेत्यर्थः > तथा - " एगो इत्थीगंमो तेणादिभया य अल्लिययगारे ( गृहस्थान > कोहादी च उदिन्न परिनिन्यावंति से अने ॥ १ ॥ ति [ एकः स्त्रीगम्यः स्तेनादिभयानि चाश्रयत्यगारिणः क्रोधादीनुदीरयंतं तमन्ये परिनिर्वापयन्ति ॥ १ ॥ ] एवं श्रद्धानस्थैर्याद्यर्थमन्यथा वा गणादपक्रान्तस्य कस्यापि विभङ्गज्ञानं स्यादिति तस्य भेदानाह सत्तविहे विभंगणाणे पं० तं० एगदिसिलोगाभिगमे १ पंचदिसिलोगाभिगमे २ किरियावरणे जीवे ३ मुदग्गे जीवे ४ अमुमो जीवे ५ रूमी जीवे ६ सब्बमिणं जीवा ७ तत्थ खलु इमे पढमे विभंगणाणे जया णं तहारुवस्स समree वा माहणस्स वा विभंगणाणे समुप्पज्जति से णं तेणं विभंगणाणेण समुप्पन्नेणं पासति पातीणं वा पडि बा दाहिणं वा उदीर्ण वा उ वा जाव सोहम्मे कप्पे, तस्स णमेवं भवति अस्थि णं मम अतिसेसे णाणदंसणे समुप एगदिसिं लोगाभिगमे, संतेगतिया समणा वा माहणा वा एवमाशंसु पंचदिसिं लोगाभिगमे, जे ते एवमाहंसु मिच्छं ते एव माहं, पढमे विभंगनाणे १ । अहावरे दोगे विभंगनाणे, जता णं तारूवस्स समणस्स वा माहणस्स वा विभंगणाणे समुप्पाति से णं तेणं विभंगणाणेणं समुपमेणं पासति पातीणं वा पडणं वा वाहिणं वा उदीर्ण वा उ जाव सोहम्मे कप्पे, तस्स णमेवं भवति — अस्थि णं मम अतिसेसे णाणदंसणे समुप्पने पंचदिसिं होगा निगमे, संतेगतिता समणा वा माहणा वा एवमाहंसु एगदिसिं डोयाभिगमे, जे ते एवमाशंसु मिच्छं ते एवमाहंसु, दोघे विभंगणाणे २ । अह्नावरे तबे विभंगणाणे, जया णं तहारूवरस समणस्स वा माइणस्स वा विभंगणाणे समुप्पज्जति, से णं तेणं विर्भ 2 ........ For Fans Only ७ स्थाना० उद्देशः ३ मुनि दीपरत्नसागरेण संकलित .... ..आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-७ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, सप्तमे स्थाने न किंचित् उद्देशकः वर्तते ~ 767 ~ सप्तधा विभङ्ग ज्ञानं सू० ५४२ ॥ ३८२ ॥ yog
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy