SearchBrowseAboutContactDonate
Page Preview
Page 767
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [७], उद्देशक [-], मूलं [५४१] (०३) प्रत सूत्रांक [५४१] दीप अनुक्रम [५९२]] नोदसूचकेन 'सच्चधम्मा विचिकिच्छामी'त्यादिपदद्वयेन ज्ञानार्थमपक्रमणमुक्तमिति, तथा 'सर्वधर्मान् जुहोमी ति जुहोतेरदनार्थत्वाद् भक्षणार्थस्य चासेवावृत्तिदर्शनादाचराम्यासेवाम्यनुतिष्ठामीतियावत् तथा एककानासेवामीति | सर्वेषामासेव्यमानानां विशेषार्थमनासेवितानां च क्षपणवैयावृत्त्यादीनां चारित्रधर्माणामासेवार्थमपक्रमामीत्यनेन पद-18 द्वयेन तथैव चारित्रार्थमपक्रमणमुक्तमिति, उक्तं च-"नाणट्ट दसणट्ठा चरणहा एवमाइ संकमणं । संभोगट्ठा व पुणो आयरियडा व णायव्वं ॥१॥" इति, [ज्ञानार्थ दर्शनार्थ चरणार्थ इत्याद्यर्थ संक्रमणं संभोगार्थं च पुनः आचार्या ६च ज्ञातव्यं ॥१॥ तत्र ज्ञानार्थ-"सुत्तस्स व अत्थस्स व उभयस्स व कारणा उ संकमणं । बीसज्जियस्स गमणं भीओ8 य. नियत्तए कोइ ॥ १॥” इति, [सूत्रस्य वार्थस्य वोभयस्य वा कारणात् संक्रमणं विसर्जितस्य गमन भीतो वा निवर्तते है |कोऽपि ॥१॥] दर्शनप्रभावकशास्त्रार्थ दर्शनार्थ, चारित्राथू यथा-"चरितह देसि दुविहा, (देशे द्विविधा दोषा इत्यर्थः>IPI |एसणदोसा य इस्थिदोसा य । (ततो गणापक्रमणं भवति > गच्छमि य सीयंते आयसमुत्थेहिं दोसेहिं ॥१॥” इति,8 KI चारित्रार्थ देशे दोषेषु द्विविधास्ते एषणादोपाः स्त्रीदोषाश्च आत्मसमुत्थैर्दोषर्गच्छे च सीदति ॥१॥] सम्भोगार्थं नाम यत्रोपसम्पन्नस्ततोऽपि विसम्भोगकारणे सदनलक्षणे सत्यपक्रामतीति, आचार्याधं नामाचार्यस्य महाकल्पश्रुतादि श्रुतं नास्त्यतस्तदध्यापनाय शिष्यस्य गणान्तरसङ्कमो भवतीति, इह च स्वगुरुं पृष्दैव विसर्जितेनापक्रमितव्यमिति सर्वत्र पृ-18 |च्छार्थो ध्याख्येयः, उक्तकारणवशात् पक्षादिकालापरतोऽविसर्जितोऽपि गच्छेदिति, निष्कारणं गणापक्रमणं त्वविधेयं, यता-"आयरियाईण भया पच्छित्तभया न सेवइ अकिच्चं । वेयावच्चज्झयणेसु सज्जए तदुवओगेणं ॥१॥" [ आचा-1 Enatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~766~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy