SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१३७] (०३) स्थाना. | उद्देशः३ श्रीस्थाना- सूत्रवृत्तिः ॥३७९ प्रत सूत्रांक [५३७] दीप अनुक्रम [५८८] SC-SASANCHAR १ तइए ॥३॥ चउगइ ४ चउकसाया ४ लिंगतियं ३ लेस छक ६ अन्नाणं १ मिच्छत्त १ मसिद्धत्तं १ असंजमे १ तह चउत्थे उ ४॥४॥ पंचमगम्मि य भावे जीव १ अभवत्त २ भवता ३ चेव । पंचण्हवि भावाणं भेया एमेव तेवन्ना ॥१॥" इति [औपशमिकः क्षायिकोऽपि च क्षायोपशमिक औदयिका पारिणामिकः द्विनवाष्टादशैकविंशतित्रिभेदेन ॥ १॥ सम्यक्त्वचारित्रे प्रथमे दर्शनज्ञानदानलाभोपभोगभोगवीर्यसम्यक्त्वचारित्राणि द्वितीये ॥२॥ ज्ञानच-1 तुष्कमज्ञानविकं दर्शनत्रिक पंच दानाद्या लब्धयः सम्यक्त्वं चारित्रं च संयमासंयमस्तथा ॥३॥ गतिचतुष्कं कपायचतुष्कं लिंगत्रिक लेश्याषटु अज्ञानं मिथ्यात्वमसिद्धत्वं असंयमश्चतुर्थे ॥४॥ पंचमे भावे जीवत्वं अभव्यत्वं भव्यत्वं पञ्चानामपि भावानां भेदा एवमेव त्रिपञ्चाशत् ॥५॥] अनन्तरं भावा उक्तास्तेषु चाप्रशस्तेषु यद्वृत्तं यच्च प्रशस्तेषु न वृत्तं विपरीतश्रद्धानप्ररूपणे वा ये कृते तत्र प्रतिक्रमितव्यं भवतीति प्रतिक्रमणमाह विहे पडिकमणे पं० सं०-उचारपडिक्कमणे पासवणपटिकमणे इत्तरिते आवकहिते जंकिंचिमिच्छा सोमणतिते (सू० ५३८) कत्तिताणक्खचे छत्तारे पण्णत्ते, असिलेसाणक्खते छत्तारे पं० (सू० ५३९) जीवाणं छहाणनियत्तिते पोमाले पावकम्मत्ताते चिणिसु वा ३, २०-पुढविकाइयनिवत्तिते जाव तसकायणिवत्तिते, 'एवं चिण लवचिण बंधउदीरवेय तह निजरा थेव ४ । छप्पतेसिया गं बंधा अणता पण्णता, छप्पतेसोगाढा पोग्गला अणंता पण्णता, छसमयद्वितीता पोग्गला अणंता, छगुणकालगा पोग्गला जाव छगुणलक्खा पोग्गला अणंता पण्णत्ता (सू०५४०) छड्डाणं छठ्ठमझयणं समत्तं ॥ प्रतिक्रमणानि न. क्षत्रतार| काः परस्थाननिवर्तितादि सू०५३८५४० ॥३७९॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 761~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy