SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३७] (०३) प्रत AA सूत्रांक ॐॐॐॐ55% [५३७] सान्निपातिक एकैको गतिचतुष्केऽपि, तद्यथा-औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि पारिणामिको जीवत्वमिति, इत्थं तिर्यनरामरेष्वपि योजनीयमिति चत्वारो भेदाः, तथा क्षययोगेनापि चत्वार एव तास्वेव गतिषु, अमिलापस्तु औदयिको नारकत्वं क्षायोपशमिक इन्द्रियाणि क्षायिकः सम्यक्त्वं पारिणामिको जीवस्वमिति, एवं तिर्यगादिष्वपि वाच्य, सन्ति चैतेष्वपि क्षायिकसम्यग्दृष्टयोऽधिकृतभङ्गान्यथानुपपत्तेरिति भावनीयमिति, 'तयभावे'त्ति क्षायिकाभावे चशब्दाच्छेपत्रयभावे चौपसमिकेनापि चत्वार एष, उपशममात्रस्य गतिचतुष्टयेऽपि भावादिति, अभिलापस्तथैव, नवरं सम्यक्त्वस्थाने उपशान्तकषायत्वमिति वक्तव्यमेते चाष्टौ भङ्गाः, प्राकनाश्चत्वार इति द्वादश, उपशमश्रेण्यामेको भङ्गः तस्या मनुष्येवेष भावात् , अभिलापः पूर्ववत्, नवरं मनुष्यविषय एव, केवलिनश्चैक एवं औदयिको मानुषत्वं क्षायिका सम्यक्त्वं पारिणामिको जीवत्वं, तथैव सिद्धस्यैक एव, क्षायिकः सम्यक्त्वं पारिणामिको जीवत्वमिति, एवमे-13 तैत्रिभिर्भङ्ग सहिताः प्रागुक्काः द्वादश अविरुद्धसान्निपातिकभेदाः पञ्चदश भवन्तीति, अपि च-"उवसमिए २ खइएऽविय ९ खयउवसम १८ उदय २१ पारिणामे य३ । दो नव अट्ठारसगं इगवीसा तिन्नि भेएणं ॥१॥ सम्म १] चरित्ते २ पढमे देसण १ नाणे य २ दाण ३ लाभे य ४। उवभोग ५ भोग ६ वीरिय ७ सम्म ८ चरित्ते य ९ तह बीए २॥२॥ चउनाण ४ ऽनाणतियं ३ दंसणतिय ३ पंच दाणलद्धीओ ५। सम्मत्तं १ चारित्तं च १ संजमासंजमे | १ पूर्वभुपशान्तकोध इखादिनिर्देशादेवमाहुः पूज्याः, सूत्रानुकरणार्थ वैवमुभयत्रापि निर्देशः, शान्ते च क्रोधादी अनन्तानुबन्धिनि स्यादेव सम्यक्त्वं. २ केवलज्ञानादेरुषलक्षण. दीप अनुक्रम [५८८] 5 ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 760~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy