SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१४०] (०३) SACROSS प्रत सूत्रांक 'छब्बिहे पडिकमणे इत्यादि, प्रतिक्रमणं-द्वितीयप्रायश्चित्तभेदलक्षणं मिथ्यादुष्कृतकरणमिति भावः, तत्रोच्चारोदिसर्ग विधाय यदीर्यापथिकीप्रतिक्रमणं तदुच्चारप्रतिक्रमणं, एवं प्रश्रवणविषयमपीति, उच-"उच्चारं पासवर्ण भू मीए वोसिरितु उवउत्तो । ओसरिऊणं तत्तो इरियावहियं पडिकमइ ॥१॥ वोसिरद मत्तगे जइ तो न पडिकमा य मत्तगं जो उ । साहू परिहवेई नियमेण पडिकमा सो उ ॥२॥" इति [ उपयुक्तो भूमौ उच्चारं प्रश्रवणं व्युत्सृज्यापमृत्योपथिकां प्रतिक्रामयेत्ततः॥१॥मात्रके यदि व्युत्सृजति तदा न प्रतिकाम्यति यस्तु साधुर्मात्रकं परिष्ठापयति स तु नियमात् | प्रतिक्राम्यति ॥२॥] 'इत्तरिय'ति इत्वरं-स्वल्पकालिकं देवसिकरात्रिकादि, 'आवकहियन्ति यावत्कथिक-याव8 जीविकं महानतभक्तपरिज्ञादिरूपं, प्रतिक्रमणत्वं चास्य विनिवृत्तिलक्षणान्वर्थयोगादिति, 'जंकिंचिमिच्छत्ति खेलसिंसाधानाविधिनिसर्गाभोगानाभोगसहसाकाराद्यसंयमस्वरूपं यत्किशिन्मिथ्या-असम्यक तद्विषयं मिथ्येदमित्येवंप्रतिप-1G त्तिपूर्वक मिथ्यादुष्कृतकरणं यत्किश्चिन्मिथ्याप्रतिक्रमणमिति, उक्तं च "संजमजोगे अन्भुट्टियस्स जं किंचि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायव्वं ॥१॥" इति [संयमयोगेष्वभ्युत्थितेनापि यत् किंचिद्वितधमाचरितं एतन्मिथ्येति ज्ञात्वा मिथ्येति कर्तव्यं ॥१॥] तथा-खेलं सिंघाणं वा अप्पडिलेहापमजि तहय । वोसरिय पटिकमई तंपिय मिच्छुकडं देइ ॥२॥ इत्यादि, [श्लेष्माणं संघानं चाप्रतिलिख्याप्रमृज्य तथा च व्युत्सृज्य प्रतिक्राम्यति तस्यापि मिथ्यादुष्कृतं ददाति ॥२॥] तथा 'सोमणतिए'त्ति 'स्वापनास्तिक' स्वपनस्य-सुप्तिक्रियाया स्था०६८ | अन्ते-अवसाने भवं स्थापनास्तिकं, सुप्तोत्थिता हि ईयाँ प्रतिक्रामति साधव इति, अथवा स्वमो-निद्राषशविकल्पस्त GAAAAAAAAA [५४०]] दीप अनुक्रम [५९१] - 4 ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~762~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy