SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५२-५६] दीप अनुक्रम [५२-५६] श्रीस्थाना नीति तन्निवासिदेवमानमाह- 'अनुत्तरे'त्यादि, अनुत्तरत्वादनुत्तराणि विजयादि विमानानि तेषु य उपपातो- जन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, णंकारी वाक्यालङ्कारे, देवाः सुरा एकां रनिं-हस्तं यावत् 'क्रोशं कौटिल्येन नदी'ति है वदिह द्वितीया, 'उहुंउच्चत्तेणं' ति वस्तुनो ह्यनेकधोञ्चत्वम्, ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदृध्वोंच्चत्वमित्यागमे रूढमिति तेनोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञता:प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूर्ध्वोच्चत्वेन प्रमाणमिति शेषः, एका रलिः प्रज्ञतेति व्याख्येयमिति ॥ देवाधिकारादेव नक्षत्रदेवानां 'अदा नक्खसे' इत्यादिना कण्ठ्येन सूत्रत्रयेण तारकत्वमुक्तम्, तारा चज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम् - ६ पंच ५ तिन्निं ३ ऍगं १ चेड ४ तिर्ग ३ स ६ वेयं ४ जुयल २ जुंपलं च २ । इंदिये ५ ऐंग १ ए १ विसय ५३ समुह ४ वरसगं १२ ॥ १ ॥ चर्ड ४ तिथे ३ तिथे ३ तिये ३ पंचे ५ संत ७ वे २ वे २ भवे तिया तिन्नि ३-३-३। रिक्खे तारयमाणं जर तिहितुलं हयं क ॥ २ ॥" ति इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽप्रेतनाध्ययनेषु तद् वक्ष्यति, यस्तु कचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थखेनोकगाथयोमतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह- 'एगप्पएसोगाढे' इत्यादि सुगमं, नवरमेकत्र प्रदेशे - क्षेत्रस्यांशविशेषे अवगाढा:-आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ५ भेदविशिष्टाः पुद्गला वाच्या', अत एवोक्तम्- 'जाव एगगुणलुक्खे' इत्यादि ॥ तदेवमनुगमोऽ१ वदेहमान मुद्रिते. ङ्गसूत्रवृत्तिः “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [ ५६ ] स्थान [१], उद्देशक [-1, मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ॥ ३६ ॥ Education national For Parts Only *** न अत्र सिध्धानाम भेदाः वर्तते, यत् मूल सम्पादकेन शीर्षके लिखितम् तत् मुद्रण- अशुध्धिः वर्तते ~75~ १ स्थाना ध्ययने सिद्धभेदाः १५ ॥ ३६ ॥ p
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy