________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [१६]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
रयति-मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा-कर्माणि निराकरोति वीरयति वा-रागादिशत्रुन् प्रति परा-1 क्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह-"विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः॥१॥" इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च-तियणविक्खायजसो महाजसो नामओ महावीरो । विकतो य कसायाइसत्तुसेन्नप्पराजयओ ॥१॥ईरेइ विसेसेण व खिवइ कम्माई गमयइ सिवं वा । गच्छइ अ तेण वीरो स महं वीरो महावीरो ॥२॥" तिं ॥ अस्यामवसर्पिण्यां चतुर्विशतेस्तीर्थकराणां मध्ये चरमतीर्थकरःसिद्धा-कृतार्थो जातःबुद्धा-केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः-कर्मभिः यावत्करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिव्वुडे' परिनिर्वृतः कर्मकृतविकारविरहात् स्वस्थीभूतः, किमुक्तं भवति?-सव्यदुक्खप्पहीणे-सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखमहीणो वा, सर्वत्र बहुब्रीही कान्तस्य यः परनिपातः स आहिताश्यादिदर्शनादिति, इह च तीर्थकरेप्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च-"एगो भगवं वीरो तेत्तीसाएँ सह निव्वुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमीउ सिद्धि गओ॥१॥" इत्यादि । एकाकी वीरो निवृत इत्युकं, नितिक्षेत्रासन्नानि चानुत्तरविमाना
A 4ACANCS
[५२-५६]
दीप अनुक्रम [५२-५६]
SAROSAMACA
त्रिभुवनविरुषातयया महायशा नामती महावीरः । विक्रान्तब कषायाविशत्रुसैन्यपराजयात् ॥१॥ इत्यति विशेषेण वा क्षपयति कर्माणि गमयति शिचं तवा । गच्छति च तेन वीस रा महान् वीरो महावीरा ॥१॥ २ एवं प्रकारेण तु भाष्योक्तमिति संबन्धः, ३एको भगवान् वीरवयस्त्रिंशता सह निर्वतः पार्थः । कापत्रिशदधिकः पञ्चभिः शतनामस्तु सिदि गतः ॥१॥
SARERatinindJAL
~ 74~