SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५१] दीप अनुक्रम [५१] "स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः ) उद्देशक [-], मूलं [५१] स्थान [१], मुनि दीपरत्नसागरेण संकलित ..... ..आगमसूत्र [०३ ], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः -------- श्रीस्थाना ङ्गसूत्रवृत्तिः ॥ ३५ ॥ - गुणकालकानामनन्तगुणकालकानामित्यर्थः तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि पष्टिर्भावनीयानीति ॥ सामान्यस्कन्ध | वर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह एगे जंबूद्दीने २ सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाहिए परिक्लेवेणं ( सू० ५२) एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चब्बीसाए तित्थगराणं चरमतित्ययरे सिद्धे बुद्धे मुत्ते जाव सब्बदुक्खपहीणे (सू०५३) अणुत्तरोबवाइयाणं देवाणं एगा रयणी उडञ्च तेणं पन्नत्ता (सू० ५४) अहाणखते एगतारे पत्ते चित्ताणखत्ते एगतारे पं० सातीणक्खत्ते एगतारे पं० (सू० ५५) एगपदेसोगाढा पोग्गला अनंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोराला अनंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ॥ ( सू० ५६ ) एगद्वाणं समत्तं ॥ जम्ब्वा-वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपः द्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम् -'सव्वभंतरए सब्वखुड्डा वट्टे तेल्लापूय संठाणसंठिए एवं जोबणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलससह - स्साई दोन्नि सयाई सत्तावीसाई तिन्नि कोसा अठ्ठावीसं धणुसयं तेरस अंगुलाई अर्द्धगुलं च किंचिविसेसाहिए परिक्खेवेणं'ति, सुगममेतत् उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति । अनन्तरं जम्बूद्वीप उक्त इति तत्मरूपकस्य भगवतो महावीरस्यैकतामाह-- 'एगे समणे' इत्यादि, एक:- असहायः अस्य च सिद्ध इत्यादिना स स्वन्धः, श्राम्यति - तपस्यतीति श्रमणः, भज्यत इति भगः- समग्रैश्वर्यादिलक्षणः, उक्तं च- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥ १ ॥ इति, स विद्यते यस्येति भगवान्, तथा विशेषेणे Eaton amma For Pal Use Only *** न अत्र सिध्धानाम भेदाः वर्तते, यत् मूल सम्पादकेन शीर्षके लिखितम् तत् मुद्रण-अशुध्धिः वर्तते ~73~ १ स्थानाध्ययने सिद्धभेदाः १५ ।। ३५ ।।
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy