________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१३७]
(०३)
प्रत
सूत्रांक
[५३७]
दीप अनुक्रम [५८८]
श्रीस्थाना- भंते ! नेरइएसु उववज्जइ ? अनेरइए नेरइएसु उववज्जइ!, गोयमा! नेरइए नेरइएसु उववज्जई", एतदुक्तं भवति-नारगसूत्र- कायुःसंवेदनप्रथमसमय एव नारक इत्युच्यते, तरसहचारिणां च पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चा-18|
उद्देश:३ वृत्तिः है।युर्वन्धस्य पनियत्वे उपक्षिप्ते यदायुषः षडिधत्वमुक्तं तद् आयुषो बन्धाव्यतिरेकाद्बद्धस्यैव चायुर्व्यपदेश विषयत्वादिति ।। 'नियमति अवश्यंभावादित्यर्थः, 'छम्मासावसेसाउय'त्ति षण्मासा अवशेषा-अवशिष्टा यस्य तत्तथा तदायुर्वेषां ते
आयुर्वेन्धा ॥३७७॥
भावाश्च षण्मासावशेषायुष्काः, परभवो विद्यते यस्मिंस्तसरभविक तच्च तदायुश्चेति परभविकायुः 'प्रकुर्वन्ति' बनन्ति, असधे-
ब यानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्च-समनस्काः पञ्चेन्द्रियतिर्यग्योनिकाश्त्यसयेयवोंयुष्कसंज्ञिपञ्चेन्द्रिय-है।
सू०५३६स
५३७ तिर्यग्योनिका, इह च संज़िग्रहणमसङ्ख्येयवर्षायुष्काः संजिन एव भवन्तीति नियमदर्शनार्थ, न त्वसङ्ग्वेयवर्षायुषामसंज्ञिनां व्यवच्छेदार्थ, तेषामसंभवादिति, इह च गाथे-"निरइसुरअसंखाऊ तिरिमणुआ सेसए उ छम्मासे । इगविगला निरुवक्कमतिरिमणुया आउयतिभागे ॥१॥ अवसेसा सोवकम तिभागनवभागसत्तवीसइमे । बंधति परभवाउँ निययभवे सबजीवा उ ॥२॥” इति, [नैरयिकसुरा असङ्ख्यायुषस्तिर्यग्मनुष्याः शेषेषु षट्सु मासेसु एकेंद्रियविकलेंद्रियनिरुपक्रमायुपस्तियेग्मनुष्या आयुष्कतृतीयभागे ॥१॥ अवशेषाः सोपक्रमास्तृतीयनवमसप्तविंशतितमे भागे परभवायुनन्ति निजभवे |
सर्वे जीवाः ॥ २॥] इदमेवान्यरित्थमुक्तम्-इह तिर्यडअनुष्या आत्मीयायुपस्तृतीयत्रिभागे परभवायुषो बन्धयोग्या भ-I भवन्ति, देवनारकाः पुनः षण्मासे शेषे, तत्र तिर्यानुष्यैर्यदि तृतीयत्रिभागे आयुर्ने पद्धं ततः पुनस्तृतीयत्रिभागस्य तृ-1
तीयत्रिभागे शेषे वनन्ति, एवं तावत् सजिप्तन्वायुर्यावत् सर्वजघन्य आयुर्वन्धकाल उत्तरकालश्च शेषस्तिष्ठति इह तिय-18
SAGAR
KARKES
Wwwanmorayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~ 757~