SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५३२] (०३) *** प्रत सूत्रांक [५३२] दीप अनुक्रम * अभिग्गहे'त्ति कासाश्चिपिण्डैषणानामग्रहे योग्याना चाभिग्रहे अनयैव ग्राह्यमित्येवरूपे गृहीतपरमार्था इत्यर्थः> स्थ विरकल्पस्थिति:-"संजमकरणुज्जोया (उद्योगा:> निष्फायग नाणदसणचरित्ते । दीहाउ बुहुवासे वसही दोसेहि य विमुका ॥ १॥" [संयमकरणोद्योगा निष्पादका ज्ञानदर्शनचारित्रेषु । दीर्घायुषो वृद्धवासे दोषैश्च विमुक्ता वसतिः॥१॥] इत्यादिका । इयं च कल्पस्थितिमहावीरेण देशितेतिसम्बन्धान्महावीरवक्तव्यतासूत्रत्रयं, तथा अनेनेयमपरापि कल्पस्थितिदर्शितेति कल्पसूत्रद्वयमुपन्यस्तं, सुगर्म चैतखंचकमपि, नवरं पष्ठेन भक्केन-उपवासद्वयलक्षणेनापानकेन-पानीयपानपरिहारवता यावत्करणात् 'निव्वाघाए निरावरणे कसिणे पडिपुण्णे केबलवरनाणदंसणेत्ति #दृश्य, सिद्धे जावसिकरणात् 'बुद्धे मुत्ते अंतकडे परिनिव्वुडे'त्ति दृश्य । उक्तरूपेषु च देवशरीरेष्वाहारपरिणामोऽस्तीत्याहारपरिणामनिरूपणायाह छबिहे भोषणपरिणामे पं० सं०-मणुने रसिते पीणणिजे बिहणिजे [मयणणिजे दीघणिजे] दप्पणिजे । छबिहे विसपरिणामे पं० त०-तके भुत्ते निवतिते मंसाणुसारी सोणिताणुसारी अट्ठिमिजाणुसारी (सू०५३३) छब्बिहे पढे पं. तं०-संसयपढे बुग्गहपढे अणुजोगी अणुलोमे तहणाणे अतहणाणे (सू०५३४) चमरचंचा ण रायहाणी उकोसेणं उम्मासा विरहिते उववातेणं । एगमेगे णं इंदट्ठाणे उक्कोसेणं छम्मासा विरहिते उववातेणं । अधेसत्तमा णं पुढवी उकोसेणं छम्मासा विरहिता उबवातेणं । सिद्धिगती णं उक्कोसेणं छम्मासा विरहिता उबवातेणं (सू० ५३५) 'छब्बिहे भोयणे'त्यादि, भोजनस्येति-आहारविशेषस्य परिणामः पयायः स्वभावो धर्म इतियावत्, तत्र 'मणु [५८३] JAMERatinine मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~752~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy