SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१३२] (०३) श्रीस्थाना सूत्र वृत्तिः ॥३७४॥ प्रत सूत्रांक [५३२] दीप अनुक्रम याए दोण्हपि ॥१॥"ति [प्रतिषिद्धेषु च द्वेपे ईषद्रागभावेऽपि च विहितेषु सामायिकमविशुद्ध द्वयोरपि समतायामभावे स्थाना० शुद्धं ॥१॥] अयं चान्तिमपरिमन्थयोविंशेष:-"आहारोवहिदेहेसु, इच्छालोभो उ सजई । नियाणकारी संगं तु, कुरुते उद्देशः ३ उद्धदेहिकं ॥१॥ [आहारोपधिदेहेषु इच्छालोभस्तु सजति । निदानकारी त्वौर्ध्वदेहिकं संगं कुरुते ॥१॥] (पारलौकिक- प्रस्तारा:पमित्यर्थः>॥'कप्पठिईत्यादि, कल्पस्य-कल्पाद्युक्तसाध्वाचारस्य सामायिकच्छेदोपस्थापनीयादेः स्थितिः-मर्यादा कल्प-रिमन्यवः स्थितिः, तत्र सामायिककल्पस्थिति:-"सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजिडे य३ । किइकम्मस्स य करणे ४ वीरः सनचत्तारि अवविया कप्पा ॥१॥" [सामायिकसाधूनामवश्यं भाविन इत्यर्थः> "आचेलकु१देसिय २ सपडिकमणे ३ याकुमारमारायपिंडे ४ य । मासं ५"] पज्जोसवणा ६ छप्पेतेऽणवद्विया कप्पा ॥२॥" नावश्यंभाविन इत्यर्थः, छेदोपस्थापनी हेन्द्रवियकल्पस्थितिः-"आचेल १ कुद्देसिय २ सेजायर ३ रायपिंड ४ कियकम्मे ५ । वय ६ जेट्ट ७ पडिक्कमणे ८ मासं ९ मानशपज्जोसवणकप्पे १०॥१॥ एतानि च तृतीयाध्ययनवज्ञेयानि, 'निब्बिसमाणकप्पट्टिई, निविट्ठकप्पटिइत्ति परिहार रीरे | विशुद्धिकरूपं वहमाना निर्षिशमानका यैरसौ व्यूढस्ते निर्विष्टास्तेषां या स्थिति:-मर्यादा सा तथा तत्र, "परिहारिय छम्मासे |सू०५२ तह अणुपरिहारियावि छम्मासे । कप्पढिओ छमासे एते अट्ठारसवि मास ॥१॥" ति [परिहारकाः षण्मासाननुपरि-II ५३२ हारिका अपि षण्मासान् । कल्पस्थितः षण्मासान् एतेऽष्टादश भासाः॥१॥] तथा जिनकल्पस्थिति:-"गच्छम्मि ॥३७४ ॥ सानिम्माया धीरा जाहे य गहियपरमत्था । अग्गहजोग्गअभिग्गह उचिंति जिणकप्पियचरितं ॥१॥” इति [गच्छे निष्णातः धीरो यदा च गृहीतपरमार्थः । अग्रहयोग्याभिग्रहे उपैति जिनकल्पिकचारित्रं ॥१॥] एवमादिका (अग्गहजोग्ग मा०५२८. [५८३] sairatanniorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 751~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy