SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१३२] (०३) वृत्तिः प्रत सूत्रांक [५३२] दीप अनुक्रम श्रीस्थाना भ्राम्यतीति, शरीरतो यः करादिभिः पापाणादीन् क्षिपति, उक्तं च-"करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। ६ स्थाना सूत्र- भमुहादाढियथणपुयविकंपणं णट्टवाइत्तं ॥१॥” इति, [करगोफणधनुःपादादिभिः क्षिपति प्रस्तरादीन् धूदंष्ट्रास्त-IX| उद्देशः३ नपुतविकंपनं नर्तिका ॥१॥] भाषातो यः सेण्टितमुखबादित्रादि करोति, तथा च जल्पति यथा परे हसन्तीति, मस्तारा:प उक्तं च-"छेलिअ मुहाइत्ते जपइ य तहा जहा परो हसइ । कुणइ य रुए बहुविहे वग्घाडियदेसभासाओ॥१॥" रिमन्थवः ॥३७३॥ *इति, [सेंटितमुखवादिवे जल्पति च तथा यथा परो हसति करोति च बहुविधानि रुतानि अनार्यदेशभाषाः॥१॥ वीरः सन४ अयं च त्रिविधोऽपि 'संयमस्य' पृथिव्यादिसंरक्षणादेः कायगुप्तिपर्यन्तस्य यथासम्भवं परिमन्थुर्भवत्येवेति १, 'मोह- त्कुमारमाGरिए'त्ति मुखं-अतिभाषणातिशयनवदस्तीति मुखरः स एव मौखरिको बहुभाषी, अथवा मुखेनारिमावहतीति निपातनात्दा हेन्द्रवि मौखरिका, उक्तं च-"मुखरिस्स गोन्ननामं आवहइ मुहेण भासतो ॥” इति, [ मौखर्यस्य गौणं नाभावहति (अरिं) मुखेन मानशभाषमाणः (यत्तत्) ॥] स च 'सत्यवचनस्य' मृषावादविरतेः परिमंथुः, मौखये सति मृषावादसम्भवादिति २, 'च-13 रीरे क्खुलोल'त्ति चक्षुषा लोल:-चञ्चलः चक्षुर्वा लोलं यस्य स तथा, स्तूपादीनालोकयन् ब्रजति य इत्यर्थः, इदं च धर्म- सू०५२८* कथनादीमामुपलक्षणं, आह च-"आलोयंतो वञ्चइ थूभाईणि कहेइ वा धम्मं । परियणाणुपेहण ण पेह पंथं अणुव- ५३२ उत्तो ॥१॥” इति, [स्तूपादीनालोकयन् ब्रजति धर्म वा कथयति परिवर्तनानुप्रेक्षे वाऽनुपयुक्तः पंथानं न प्रेक्षते G १॥] 'इरियायहिए'त्ति र्या-गमनं तस्याः पन्था-मार्ग ईर्यापथस्तत्र भवा या समितियोंसमितिलक्षणा सा ईयों-16॥३७६ ॥ पथिकी तस्याः परिमन्थुरिति, आह च-"छक्कायाण विराहण संजम आयाएँ कंटगाई या । आवडणभाणभेओ खद्धे [५८३] IBERatini मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~749~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy