SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [५३२] दीप अनुक्रम [५८३] Educato “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [ ५३२] स्थान [ ६ ], कुब्जा मडभा वाह्यात्मानश्च नैव ते परिभवनीयाः वचनं चानार्यकं वक्तुं ( योग्याः) ॥ १ ॥ ] इति ६, एवंप्रकारान् एताननन्तरोदितान् पटू कल्पस्य - साध्वाचारस्य प्रस्तारान् प्रायश्चित्तरचनाविशेषान् मासगुर्व्वादिपाराखिकावसानान् प्रस्तार्य-अभ्युपगमतः आत्मनि प्रस्तुतान् विधाय प्रस्तारयिता वा - अभ्याख्यानदायकसाधुः सम्यगप्रतिपूरयन्- अभ्या |ख्येयार्थस्यासद्भूततया अभ्याख्यानसमर्थनं कर्त्तुमशक्नुवन् प्रत्यगिरं कुर्वन् सन् तस्यैव-प्राणातिपातादिकर्तुरेव स्थानं प्राप्तो गतः तत्स्थानप्राप्तः स्यात् प्राणातिपातादिकारीव दण्डनीयः स्यादिति भावः अथवा प्रस्तारान् प्रस्तीर्य - विरचय्याचार्येण अभ्याख्यानदाता अप्रतिपूरयन्- अपरापरप्रत्ययवचनैस्तमर्थमसत्यमकुर्वन् तत्स्थानप्राप्तः कार्य इति शेषः, यत्र प्रायश्चित्तपदे विवदमानोऽवतिष्ठते न पदान्तरमारभते तत्पदं प्रापणीय इति भावः शेषं सुगममिति । कल्पाधिकारे सूत्रद्वयम् -'छ कप्पे त्यादि, षटू कल्पस्य कल्पोक्तसाध्वाचारस्य परिमनन्तीति परिमन्धवः, उणादित्वात्, पाठान्तरेण परिमन्था वाच्याः, घातका इत्यर्थः इह च मन्थो द्विधा-द्रव्यतो भावतश्च यत आह- "दव्वंमि मंथओ खलु तेणा मंथिज्जए जहा दहियं । दहितुलो खलु कप्पो मंथिज्जइ कुक्कुयाईहिं ॥ १ ॥” ति, [ द्रव्ये मन्थाः तेन यथा दध्यादि मध्यते खलु दधितुल्यः कल्प एव स कौकुच्यादिना मध्यते ॥ १ ॥ ] तत्र 'कुक्कुइए' त्ति 'कुच अवस्यन्दन' इति वचनात् कुत्सितं - अप्रत्युपेक्षितत्वादिना कुचितं-अवस्यन्दितं यस्य स कुकुचितः स एव कौकुचितः, कुकुचा वा अवस्यन्दनं प्रयोजनमस्येति कौकुचिकः, स च त्रिधा-स्थानशरीरभाषाभिः उक्तं च- "ठाणे सरीर भासा तिविहो पुण कुकुई समासेणं ॥” इति [ स्थाने शरीरे भाषायां च त्रिविधः कौकुची समासेन ॥ ] तत्र स्थानतो यो यन्त्रकवत् नर्त्तिकाश्रद्वा For Fans Only मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~748~ "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy