SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [१२४] (०३) प्रत सूत्रांक [५२४] दीप अनुक्रम दमावास्था पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व, तत्र लौकिकग्रीष्मत्तौ यत्तृतीय पर्व-आषाढकृष्णपक्षस्तत्र, सप्तम पर्व-भाद्रपदकृष्णपक्षस्तत्र, एवमेकान्तरितमासानां कृष्णपक्षाः सर्वत्र पाणीति, उक्तं च-"आसाढबहुलपक्खे भद्द-1 पए कत्तिए अपोसे य । फागुणवइसाहेसु य बोडब्बा ओमरत्ताउ ॥१॥" [आषाढासितपक्षे भाद्रपदे कार्तिके च | पौषे च फाल्गुनवैशाखयोश्च बोद्धव्या अवमरावयः॥१॥] 'अइरत्त'त्ति अतिरात्रः अधिकदिन दिनवृद्धिरितियावत् चतुर्थं पर्च-आषाढ शुक्लपक्षः, एवमिहकान्तरितमासानां शुक्लपक्षाः सर्वत्र पाणीति । अयं चातिरात्रादिकोऽथों ज्ञाने-12 नावसीयन्त इत्यधिकृताध्ययनावतारिणो ज्ञानस्याभिधानाय सूत्रद्वयमाह आमिणियोहियणाणस्स णं छबिहे अत्थोग्गहे पं० २०-सोइंदियत्थोग्गहे जाव नोइंदियस्थोगहे (सू० ५२५) छबिहे भोदिणाणे पं० त०- आणुगामिए अणाणुगामिते वडमाणते हीयमाणते पडिवाती अपडिवाती (सू० ५२६) नो कप्पद निर्माथाण वा २ इमाई छ अवतणाई वदित्तते तं०-अलियवयणे हीलिअवयणे खिसितवयणे फरसवयणे गारस्थियवयणे विउसवितं वा पुणो उदीरित्तते (सू० ५२७) 'आभी'त्यादि, सुगम, नवरं अर्थस्य सामान्यस्य श्रोत्रेन्द्रियादिभिः प्रथममविकल्प्यं शब्दोऽयमित्यादिविकल्परूपं चो-10 त्सरविशेषापेक्षया सामान्यस्थावग्रहणमर्थावग्रहः, स च नैश्चयिक एकसामयिको व्यावहारिकस्त्वान्तमौहर्तिका, अर्थविशेपितत्वाद् व्यञ्जनावग्रहन्युदासः, स हि चतुर्धा । 'आणुगामिए'त्ति अननुगमनशीलमनुगामि तदेवानुगामिक-देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोचनवदिति, यत्तु तद्देशस्थस्यैव भवति तद्दे शनिबन्धनक्षयोपशमजत्वात् स्थानस्थदीप [५७५] JanEain Decsonamom मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~742~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy