________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [११०]
(०३)
श्रीस्थानालसूत्र
वृत्तिः
॥३६४॥
प्रत
सूत्रांक
[५१०]
दीप अनुक्रम [५६१]
अनिश्चितं गोधमैरेव विशिष्टं गृह्णाति, यदिह न स्पृष्ट तत्स्सष्टमेवेति । अनन्तरं मतिरुक्का तद्विशेषवन्तश्च पसन्तीति स्थाना० तपोऽभिधानाय सूत्रद्वयम्
उद्देशः३ छबिहे नाहिरते तवे पं० सं०-अणसणं ओमोदरिया भिक्खागरिता रसपरिचाते कायकिलेसो परिसलीनता । एविये बाह्यान्तअभंतरिते तवे पं० त०-पायच्छित्तं विणओ वेयावर्च तहेव सज्झाओ साणं विउस्सग्गो (सू० ५११) छबिहे वि.
रतपसी बादे पं० १०-ओसकतित्ता उस्सकइत्ता अणुलोमइसा पडिलोमतिचा भइत्ता भेलतित्ता (सू०५१२)
विवादा 'छन्विहे'त्यादि गतार्थमेतत् तथापि किश्चिदुच्यते, 'बाहिरए तत्ति बाह्यमित्यासेव्यमानस्य लौकिकैरपि सपनयासू०५११ज्ञायमानत्वात् प्रायो बहिः शरीरस्य तापकत्वाद्वा तपति-दुनोति शरीरकर्माणि यत्तसप इति, तत्रानशन-अमोजनमा-ला ५१२ काहारत्याग इत्यर्थः, तद् द्विधा-इत्वरं यावत्कधिकं च, तत्वरं चतुर्थादि षण्मासान्तमिदं तीर्थमाश्रित्येति, यावत्काधिक त्याजन्मभावि विधा-पादपोपगमनेजितमरणभक्तपरिज्ञाभेदादिति, एतच प्राग्व्याख्यातमिति १, 'भोमोयरियत्ति -18 वम-ऊनमुदरं-जठरं अवमोदरं तस्य करणमवमोदरिकेति, सा च द्रव्यत उपकरणभक्तपानविषया प्रतीता, मावतस्तु कोधादित्याग इति ३, तथा भिक्षार्थं चर्या-चरणमटनं भिक्षाचर्या सैव तपो निर्जराकरवादनशनवद् अथवा सामान्यीपादानेऽपि विशिष्टा विचित्राभिग्रहयुक्तत्वेन वृत्तिसक्रेत्परूपा सा ग्राह्या, यत इहैव वक्ष्यति'छब्धिहा गोयरचरिवाति
॥३६४॥ न चेयं ततोऽत्यन्तभिन्नेति, भिक्षाचर्यायां चाभिग्रहा द्रव्यादिविषयतया चतुर्विधाः, तत्र द्रव्यतोऽसेपकायांचे ग्रहीष्ये, क्षेत्रतः परग्रामगृहपश्चकादिलब्ध, कालतः पूर्वाहादी, मावतो गानादिप्रवृत्तालम्पमिति ३, रसा-बीरादयस्त
Hinatorary.om
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
~731~