SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [११०] (०३) प्रत सूत्रांक [५१०] दीप अनुक्रम [५६१] SARAARAK है ज्ञानं प्रवर्तते तदा अनिश्रितमलिङ्गमवगृह्णातीत्यभिधीयते, 'असंदिद्धति असंदिग्ध-निश्चितं सकलसंशयादिदोषरहित मिति, यथा तमेव योपिदादिस्पर्शमवगृह्णत् योषित एवायं चन्दनस्यैवायमित्येवमवगृहातीति । एवमीहापायधारणामतीनां पवित्वं, नवरं धारणायां क्षिप्रधुवपदे परित्यज्य पुराणदुर्द्धरपदाभ्यां सह पडिधत्वमुक्त, तत्र च पुराण-बहुकालीनं दुर्द्धर-गहनं चित्रादीनि, क्षिप्रबहुबहुविधादिपदषट्रविपर्ययेणापि पद्विधा अवग्रहादिमतिर्भवतीति मतिभेदानामष्टाविंशतेद्वादशभिर्गुणनात् त्रीणि शतानि पत्रिंशदधिकानि भवन्ति, अभाणि च भाष्यकारेण-"जं बहु १ बहुविह २खिप्पा ३ अणिस्सिय निच्छिय ५ धुये ६ यर १२ विभिन्ना । पुणरोग्गहादओ तो तं छत्तीसत्तिसयभेदं ॥१॥” इति, "नानासहसमूह बहुं पिहं मुणइ भिन्नजाइयं १ । बहुविहमणेगभेदं एकेक निद्धमहरादि २॥२॥ खिप्पमचिरेण ३ ।। काचिय.सरूवओज अनिस्सियमलिंगं ४ । निच्छयमसंसयं जं५ धुवमच्चतं न उ कयाइ ६॥३॥ एत्तो चिय पडि वक्खं साहेजा निस्सिए विसेसो वा । परधम्मेहि विमिस्सं निस्सियमविनिस्सियं इयरं ॥ ४॥” इति । "बहुबहुविध| क्षिप्रानिनितनिश्चितध्रुवेतरविभिन्ना यत्पुनरवग्रहादयोऽतस्तत्पत्रिंशदधिकत्रिशतभेदं ॥१॥ नानाशब्दसमूह बहु पृथगू जानाति भिन्नजातीयं । बहुविधमनेकभेदं स्निग्धमधुराखेकैकं ॥२॥ क्षिप्रमचिरेण तदेव अनिश्रितमलिंग12 निश्चितं यदसंशयं ध्रुवमत्यन्तं न तु कदाचित् ॥३॥ एतावत एव प्रतिपक्षान् साधयेत् निश्रिते च विशेषः पर-18 धर्विमिदं निश्रितमविनिश्रितमितरत् ॥४॥" इह भावना-अक्षिप्रं चिरेण निश्रितं लिङ्गात् अनिश्रितं सन्दिग्धं अध्रुवं कदाचित् अथवा निश्रितानिश्चितयोरयमपरो विशेषः-निश्रितं गृह्णाति गवादिकमर्थं सारङ्गादिधर्मविशिष्टमवगृह्णाति 15 Inctionary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 730~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy