SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [११०] (०३) प्रत सूत्रांक [५१०] दीप अनुक्रम [५६१] श्रीस्थाना- दएस विसेसावेखं सामन्नं गेहए जेण ॥२॥ तत्तोऽणंतरमीहा तत्तोऽवाओ य तबिसेसस्स । इय सामनविसेसा ६ स्थाना सूत्र- वेक्खा जातिमो भेभो ॥ ३॥ सब्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं । संववहारत्थं पुण सम्बत्थावग्गहोवाओ|उद्देशा३ ॥४॥ तरतमजोगाभावेऽवाउब्धिय धारणा तदंतमि । सब्वत्थ वासणा पुण भणिया कालंतरसइत्ति ॥५॥" [सामा-18 | क्षिप्राद्या ॥३३॥ न्यमात्रग्रहणमवग्रहः प्रथमो नैश्चयिकः समयं ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः॥१॥ स पुनरीहापायापेक्ष अवमहापायाऽवग्रह इत्युपचरितः येनैप विशेषापेक्षया सामान्य गृह्णाति ॥२॥ ततोऽनन्तरमीहा ततोऽपायस्तद्विशेषस्य एवं सामा-1 दिभेदाः न्यविशेषापेक्षया (ज्ञेय) यावदन्तिमो भेदः ॥३॥ आदिसामान्यं मुक्त्वा निश्चयतः सर्वत्रेहापायौ संव्यवहारार्थ पुनः अपायः सू०५१० सर्वत्रावग्रहः ॥४॥ तरतमयोगाभावेऽपाय एव तदन्ते च धारणा सर्वत्र पुनः कालान्तरस्मृतिर्वासनेति भणिता ॥५॥]lk तत्र व्यवहारावग्रहमतिमाश्रित्य प्रायः पहिधत्वं व्याख्येयमिति, तद्यथा-क्षिप्रमवगृह्णाति-तूल्यादिस्पर्दी क्षयोपशमपटु-12 वादचिरेणैव वेत्ति मतिस्तद्विशिष्टः पुरुषो वेति, 'वह'ति शय्यायां छुपविशन्पुमांस्तत्रस्थयोषित्पुष्पचन्दनवखादिस्पर्श || बहुं-भिन्नजातीयं सन्तमेकैक भेदेनावबुध्यते अयं योषित्स्पर्श इत्यादि, 'बहुबिहंति बहवो विधा-भेदा यस्य स बहुविधस्तं, योषिदादिस्पर्शमेक शीतस्निग्धमृदुकठिनादिरूपमवगृहातीति, 'धुवंति ध्रुवमत्यन्तं सर्वदेत्यर्थे, यदा यदा अस्य तेन स्पर्शन योपिदादिना योगो भवति तदा तदा तमवच्छिनत्तीत्यर्थः, एतदुक्तं भवति-सतीन्द्रिये सति चोपयोगे यदाऽसौ विषयः स्पृष्टो भवति तदा तमवगृह्णात्येवेति, 'अणिस्सिय'ति निश्रितो-लिङ्गप्रमितोऽभिधीयते, यथा ॥ यूथिकाकुसुमानामत्यन्तं शीतमृदुस्निग्धादिरूपः प्राक् स्पर्शोऽनुभूतः तेनानुमानेन-लिङ्गेन ते विषयमपरिच्छिन्दत् यदा aantarai A andiorary om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~ 729~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy