SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [११२] (०३) प्रत सूत्रांक सरित्यागो रस परित्यागः ४, कायक्लेश-शरीरक्केशनं स च वीरासनादिरनेकधा ५, प्रतिसंलीनता-गुप्तता, सा चेन्द्रि-2 यकषाययोगविषया विविक्तशयनासनता वेति । 'अभितरए सि लौकिकैरमभिलक्ष्यत्वात् तन्नाम्तरीयैश्च परमार्थतोऽनासेव्यमानत्वाग्मोक्षप्रात्यन्तरकत्वाश्चाभ्यन्तरमिति, प्रायश्चित-उक्तनिषचनमालोचनादि वनविषमिति १, विनीयते कर्म बेन स विनयः, उफ-"जम्हा विणयइ कर्म अविह चाउरंतमोक्खाए । सम्हा र वयंति विऊ विणयंति|8 |विलीणसंसारा॥१॥" इति, [यस्मात् विनयति कर्म अष्टविध चातुरश्तमोक्षाय । तस्मातु वदन्ति विद्वांसो विनय | इति विलीनसंसारा-केवलिनः॥१॥] सच ज्ञानादिभेदात् सप्तधा वक्ष्यते २ तथा व्यावृत्तभावो पैयावृत्त्य धर्मसा-12 8 धनार्थमन्नादिदानमित्यर्थः, आह च-"वेयावच्चं वावडभावो इह धम्मसाहणणिमित्तं । अण्णाइयाण विहिणा संपायणमे-४ स भावत्यो ॥१॥" इति, [वैयावृवं व्यापृतभाव इह धर्मसाधननिमित्तं । अन्नादिकानां संपादनमेष भावार्थः॥१॥lt तथ दशधा-"आयरिय उवज्झाए थेरतवस्तीगिलाणसेहाणं। साहमियकुलगणसंघसंगर्य तमिह कायम् ॥१॥" इति । ४३[आचार्योपाध्यायस्थविरतपस्विग्लानशैक्षाणां । साधर्मिककुलगणसंघानां संगतं तदिह कर्तव्यं ॥१॥] सुष्टु आ-४ मर्यादया अध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा-याचना प्रच्छना परावर्तना अनुप्रेक्षा धर्मकथा ति ४,ध्यातिर्थानं एकाग्रचिन्तानिरोधस्तचतुर्दा प्राग व्याख्यात, तत्र धर्मशुक्के एव तपसी निर्जरार्थत्वात् नेतरे बन्धहेतुत्वादिति। ४५, व्युत्सर्ग:-परित्यागः, स च द्विधा-द्रव्यतो भावतच, तत्र द्रव्यतो गणशरीरोपध्याहारविषयः, भावतस्तु क्रोधादिहै विषय इति दाएते च तपासूत्रे दशकालिकाद्विशेषतोऽवसेवे इति । अनन्तरोदितार्थेषु विवदते कश्चिदिति विवादस्व [५१२] दीप अनुक्रम [५६३] 566 ainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~732~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy