SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [५००] (०३) प्रत सूत्रांक [५००] ॥३६०॥ चितकारण श्रीस्थाना-3"आर्यको जरमाई राया सन्नायगा य उपसग्गे । बभवयपालणडा पाणिदया वासमहियाई ॥१॥ तबहेउ चतुत्थाई ४६ स्थाना सूत्र- जाव य छम्मासिओ तवो होइ । छटुं सरीरवोच्छेयणट्ठया होअणाहारो॥२॥" इति, [आतको ज्वरादिः राजा सज्ञा- उद्देशः ३ वृत्तिः तीयाश्चोपसर्गे। ब्रह्मव्रतपालनार्थ प्राणिदया वर्षामहिकादेः ॥१॥ तपोहेतुः चतुर्थादि यावच्च पाण्मासिकं तपो भवति । उन्मादाः भाषष्ठं शरीरब्युच्छेदनार्थ भवत्यनाहारः॥२॥] अनन्तरं श्रमणस्याहाराग्रहणकारणान्यभिहितानीति श्रमणादेजींवस्थानु-४ प्रमादाः चितकारिण उन्मादस्थानान्याह सू०५०१छहिं ठाणेहिं आया उम्मायं पाउणेजा, तं०-अरहताणमवणं बदमाणे १ अरहतपनत्तस्स धम्मस्स अवनं बदमाणे २ ५०२ आवरियउवझायाणमवन्नं बदमाणे ३ चाउम्वन्नस्स संघस्स अवन्नं बदमाणे ४ अक्खावेसेण चेव ५ मोहणिजास्स घेव कम्मस्स बदएणं (सू० ५०१) छबिहे पमाते पं० २०-मजपमाए णिदपमाते विसयपमाते कसावपमाते जूतप माते पडिलेहणापमाए (सू०५०२) 'छही'त्यादि इदं च सूत्रं पश्चस्थानक एव व्याख्यातप्राय, नवरं पद्धिः स्थानरात्मा-जीवः उन्माद-उन्मत्ततां प्राप्नु-I यात्, उन्मादश्च महामिथ्यात्वलक्षणस्तीर्थकरादीनामवर्ण वदतो भवत्येव तीर्थकरायवर्णवदनकुपितमवचनदेवतातो चाल असी ग्रहणरूपो भवेदिति, पाठान्तरेण 'उम्मायपमाय'न्ति उन्मादः-सग्रहत्वं स एव प्रमादः-प्रमत्तत्वं आभोगशून्य| तोन्मादप्रमादः, अथवोन्मादश्च प्रमादश्च-अहितप्रवृत्तिहिताप्रवृत्ती उन्मादप्रमादं प्राप्नुयादिति, 'अवनति अवर्ण-8॥३६०॥ | अश्लाघामवज्ञां वा वदन वजन वा-कुर्वन्नित्यर्थः, 'धम्मस्स'त्ति श्रुतस्य चारित्रस्य वा, आचार्योपाध्यायानां च, चतुर्थ-HI गाथा दीप अनुक्रम [५४४-५४८] wwjandiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~723~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy