SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [ ४९५ ] दीप अनुक्रम [५३८] Jus Educator “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ४९५ ] स्थान [६], उद्देशक [-], | णोकप्रमाणव्यभिचारि यत्पुनः शेषं तद्यथोक्तप्रमाणं तत्कुन्जमिति, 'वामण'सि मडहकोष्ठं यत्र हि पाणिपादशिरोग्रीवं यथोक्तप्रमाणोपेतं यत्पुनः शेषं कोष्ठं तन्मडभं-न्यूनाधिकप्रमाणं तद्वामनं, 'हुंडे'ति सर्वत्रासंस्थितं यस्य हि प्रायेणैको|ऽप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत्सर्वत्रासंस्थितं हुंडमिति, उक्तं च- "तुलं १ वित्थरबहुलं २ उस्सेहवहुलं च १ मडहको च ४ । हेट्ठिलकायमडहं ५ सम्वत्थासंठियं हुंडं ॥ १ ॥” इति, [तुल्यं १ विस्तारबहुलं २ उत्सेधनहलं ३ मडभकोष्ठं च ४ अधस्तनकायमडभं ५ सर्वत्रासंस्थितं हुंडं ६ ॥१॥ ] इह गाथायां सूत्रो कक्रमापेक्षया चतुर्थपश्चमयोर्व्यत्ययो दृश्यत इति । छठाणा अणत्तव अहिताते असुभाते अखमाते अनीसेसाए अणाणुगामियत्ताते भवति, नं० परिता परिताले सुते तवे लाभे पूतासकारे, छट्टाणा अन्तवतो हिताते जाव आणुगामियत्ताते भवंति तं परिवाते परिताले जाव पूतासकारे (सूत्रं ४९६) छब्बिहा जाइजरिया मणुस्सा पं० सं० अंबट्ठा य कलंदा य, वेदेहा वेदिगातिता । हरिता चुंचुणा चैत्र, छप्पेता इन्भजातिजो ॥ १ ॥ छव्विधा कुलारिता मणुस्सा पं० [सं० उग्गा भोगा राइन्ना इक्खागा जाता कोरवा (सू ४९७ ) छबिधा लोगट्टिती पं० [सं० आगासपतिठिते वाए वायपतिट्ठिए उदही उदधिपतिद्विता पुढवी पुढविपट्टिया तसा थावरा पाणा अजीवा जीवपट्टिया जीवा कम्मपतिडिया (सू० ४९८ ) 'अणत्तवत्ति अकषायो ह्यात्मा आत्मा भवति स्वस्वरूपावस्थितत्वात्तद्वान्न भवति यः सोऽनात्मवान् सकपाय इत्यर्थः, तस्य 'अहिताय' अपध्याय 'अशुभाय पापाय असुखाय वा दुःखाय 'अक्षमाय' असङ्गतत्वाय अ Fürsten मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] ~ 718~ www.landbrary.org "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy