SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४९५] (०३) श्रीस्थाना- सूत्रवृत्तिः ॥ ३५७॥ प्रत सूत्रांक [४९५]] दीप अनुक्रम [५३८] ACACCORREAL मस्थि भवति तद्वनऋषभनाराचं प्रथम, यत्र तु कीलिका नास्ति तद् ऋषभनाराचं द्वितीयं, यत्र तुभयोमर्कटबन्ध एवं स्थाना० तनाराचं तृतीयं, यत्र त्वेकतो मर्कटबन्धो द्वितीयपाधं कीलिका तदर्द्धनाराचं चतुर्थ, कीलिकाविद्धास्थिद्वयसश्चित उद्देशः३ कीलिकाख्यं पञ्चम, अस्थिद्वयपर्यन्तस्पर्शनलक्षणां सेवामा सेवामागतमिति सेवाः षष्ठ, शक्तिविशेषपक्षे त्वेवंविधदार्ग- मनुष्या देरिव दृढत्वं संहननमिति, इह गाधे-"वजरिसभनारायं पढर्म बीयं च रिसभनारायं । नाराय अद्धनाराय कीठियाटियनृतहय छेव ॥ १॥ रिसहो य होइ पट्टो वजं पुण खीलियं वियाणाहि । उभओ मकडबंध नारायं तं वियाणाहि ॥२॥"IIद्धिमन्त वज्रषभनाराचं प्रथम द्वितीयं च ऋषभनाराचं नाराचमर्द्धनारा कीलिका तथा सेवाः च ॥१॥ ऋषभो भवति उत्सर्पिणी. च पट्टा वनं पुनः कीलिका विजानीहि उभयतो मर्कटबन्धं नाराचं विजानीहि तत् ॥२॥] संस्थान-शरीराकृतिरवयवरचनात्मिका, तत्र समा:-शरीरलक्षणोकप्रमाणाविसंवादिन्यश्चतस्रोऽस्रयो यस्य तत् समचतुरस्र, अनिस्त्विह चतुर्दि- मानरोविभागोपलक्षिताः शरीरावयवास्ततश्च सर्वेऽप्यषयवाः शरीरलक्षणोक्तप्रमाणाव्यभिचारिणो यस्य न तु न्यूनाधिकममा-8 चत्वायुषी णास्तनुल्यं समचतुरस्रं, तथा न्यग्रोधवत्सरिमण्डलं न्यग्रोधपरिमण्डलं, यथा न्यग्रोध उपरि सम्पूर्णावयवः अधस्तनभागे संहननं पुनर्न तथा तथेदमपि नाभेरुपरि विस्तरबहुलं शरीरलक्षणोक्तप्रमाणभाग अधस्तु हीनाधिकप्रमाणमिति, तथा 'सादी' तिसंस्थानं आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते तेनादिना शरीरलक्षणोक्तप्रमाणभाजा सह वर्तते यत्तत् सादि, स-हसू०४९०वमेव हि शरीरमविशिष्टेनादिना सह वर्तत इति विशेषणान्यथानुपपत्तेरिह विशिष्टता लभ्यते, अतः सादि-उत्सेधबहुलं ४९५ परिपूर्णोत्सेधमित्यर्थः, 'खजेत्ति अधस्तनकायमडर्भ, इहाधस्तनकायशब्देन पादपाणिशिरोग्रीवमुच्यते तदू यत्र शरीरलक्ष-INRom SANEaratuntainlional janeiorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~717~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy