SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४९८] + गाथा - १ (०३) नसूत्र प्रत सूत्रांक [४९८] गाथा ||१|| दीप अनुक्रम [५४९५४३] श्रीस्थाना- Iक्षान्त्यै वा 'अनिःश्रेयसाय' अकल्याणाय 'अननुगामिकत्वाय' अशुभानुबन्धाय भवन्ति, मानकारणतयैहिकामुष्मिका-IMIस्थाना. पायजनकत्वादिति, 'पर्यायो' जन्मकालः प्रव्रज्याकालो वा, स च महानेव मानकारणं भवतीति महानिति विशेषणं | उद्देशः ३ द्रष्टव्यं, अथवा गृहस्थापेक्षया अल्पोऽपि प्रत्रज्यापायो मानहेतुरेवेति, तत्र जन्मपर्यायो महानहिताय, यथा बाहुब-18 आत्मानालिना, एवमन्येऽपि यथासम्भवं वाच्याः, नवरं 'परियालेत्ति परिवारः शिष्यादिः 'श्रुतं' पूर्वगतादि, उक्तं च-"जह स्मवन्तौ जह बहुस्सुओ संमओ य सीसगणसंपरिबुडो य । अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ॥ १ ॥" इति, | जातिकुयथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च । अविनिश्चितश्च समये तथा तथा सिद्धान्तप्रत्यनीकः ॥१॥] लाः लो. तपः-अनशनादि लाभोऽन्नादीनां पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो-वस्त्राभ्यर्चनं पूजायां वा आदरः पूजासत्कार ||कस्थितिः इति । जाति:-मातृका पक्षः तया आर्याः-अपापा निर्दोषा जात्यार्याः विशुद्धमातृका इत्यर्थः, अंबढेत्याधनुष्टुप्प्रतिकृतिः, सू०४९६ पडप्येता इभ्यजातय इति, इभमर्हन्तीतीभ्याः, यद्रव्यस्तूपान्तरित उच्छूितकदलिकादण्डो हस्ती न दृश्यते ते इभ्या इति &ाश्रुतिः, तेषां जातय इभ्यजातयस्ता एता इति, कुलं पैतृका पक्षः, उग्रा आदिराजेनारक्षकत्वेन ये व्यवस्थापितास्तद्ध श्याश्च, ये तु गुरुत्वेन ते भोगास्तदंश्याश्च ये तु वयस्यतयाऽऽचरितास्ते राजन्यास्तद्वंश्याश्च इक्ष्वाकका प्रथमप्रजापतिव४शजाः ज्ञाताः कुरवश्च महावीरशान्तिजिनपूर्वजाः, अथवैते लोकरूढितो ज्ञेयाः । इयं च जातिकुलायोदिका लोकस्थिति-1|| रिति लोकस्थितिप्रत्यासत्त्या तामेवाह-छब्बिहे त्यादि, इदं पूर्वमेव व्याख्यातं, नवरमजीवा-औदारिका दिपुद्गलास्ते जीवेषु प्रतिष्ठिताः-आश्रिताः, इदं चानवधारणं बोद्धव्यं, जीवविरहेणापि बहुतराणामजीवानामवस्थानात्, पृथिवीविरह 5-5-5 ४९८ JABERatine Infantionary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते ~719~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy