SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४८९ ] दीप अनुक्रम [५३२] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [ ४८९ ] स्थान [ ६ ], उद्देशक [-1, ६ स्थाना० उद्देश: ३ श्रीस्थाना- ॐ रणत्वात् करणस्य चेन्द्रियत्वात् तन्त्रान्तररूढ्या वा मनस इन्द्रियत्वात् तद्विषयस्येन्द्रियार्थत्वेन षडिन्द्रियार्था इत्युक्तं, ङ्गसूत्र ! तत्र श्रोत्रेन्द्रियादीनामर्था विषयाः शब्दादयः, 'नोइंदियत्थ'त्ति औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्म्मद्वयोपेतवृत्तिः मिन्द्रियं तस्यौदा रिकादित्वधर्मलक्षणदेशनिषेधात् नोइन्द्रियं मनः सादृश्यार्थत्वाद्वा नोशब्दस्यार्थपरिच्छेदकत्वेनेन्द्रि- *मनुष्या याणां सदृशमिति तत्सहचरमिति 'नोइन्द्रियं मनस्तस्यार्थो विषयो जीवादिः नोइन्द्रियार्थ इति । श्रोत्रेन्द्रियद्वारेण नृ मनोज्ञशब्दश्रवणतो यत्सातं सुखं तच्छ्रोत्रेन्द्रिय सातमेवं शेषाण्यपि, तथा यदिष्टचिन्तनतस्तन्नोइन्द्रियसातमिति । आ- द्धिमन्त लोचनाहै यद् गुरुनिवेदनया शुद्ध्यति, प्रतिक्रमणार्ह यद् मिथ्यादुष्कृतेन, तदुभयार्ह यदालोचनामिथ्यादुष्कृताभ्यां विवेकाई यत्परिष्ठापिते आधाकर्मादौ शुद्ध्यति, व्युत्सर्गार्हं यत्कायचेष्टानिरोधतः, तपोऽर्ह यन्निर्विकृतिकादिना तपसेति । प्रायश्चित्तस्य च मनुष्या एव बोढार इति मनुष्याधिकारवत् 'छन्विहा मणुस्सा' इत्यादिसूत्रादारभ्य आ लोकस्थितिसूत्रात् ॥ ३५६ ॥ उत्सर्पिणी ४ सुषमसुष मानरो प्रकरणमाह Education intemational छव्हिा मणुस्सगा पं० तं० - जंबूदीवगा धायइसंडदीवपुरच्छिमद्भगा धाततिसंडदीवपथत्थिमद्भगा पुक्खरवरदीवङ्गपुरत्थिमद्भगा पुक्खरवरदीवढपन्च्चत्थिमगा अंतरदीवगा, अहवा छविहा मणुस्सा पं० तं० संमुच्छिममणुस्सा ३-कम्मभूमगा १ अकम्मभूमगा २ अंतरदीवगा ३ गम्भवकंतिअमणुस्सा ३-कम्मभूमिगा १ अकम्मभूमिगा २ अंतदीवगा ३ ( सू० ४९० ) छव्हिा इडीमंता मणुस्सा पं० [सं० अरहंता चकवट्टी बलदेवा वासुदेवा चारणा बिजाहरा छ हा अणिडीमंता मणुस्सा पं० [सं० - हेमवंतगा हेरन्नवंतगा हरिवंसगा रम्भगवंसगा कुरुवासिणो अंतरदीवगा (सू० Forest Use Only चत्वायुषी संहननं संस्थान सू० ४९०. ४९५ ॥ ३५६ ॥ ~715~ www.janbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [ ०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy