________________
आगम
(०३)
प्रत
सूत्रांक
[४७७]
दीप
अनुक्रम
[५२०]
श्रीस्थानाङ्गसूत्रवृति:
॥ ३५३ ॥
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-1, मूलं [ ४७७ ]
स्थान [ ६ ],
लद्धिमंतो य ॥ १ ॥ संगहुबग्गहनिरओ कयकरणो पत्रयणाणुरागी य । एवंविहो उ भणिओ गणसामी जिणवरिंदे हिं ॥ २ ॥” [ सूत्रार्थे निष्णातः प्रियदृढधर्मः अनुवर्त्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥ १ ॥ संग्रहो पग्रहनिरतः कृतकरणः प्रवचनानुरागी च । एवंविध एव भणितो गणस्वामी जिनवरेन्द्रः ॥ २ ॥ ] इति । अनन्तरं गणधरगुणा उक्ताः, गणधरकृतमर्यादया च वर्त्तमानो निर्मन्थो नाज्ञामतिक्रामतीत्येतत् सूत्रद्वयेनाह-तत्र प्रथमं पञ्चस्थानके व्याख्यातमेव तथापि किञ्चिदुच्यते-गृह्णन् प्रीवादाववलम्बयन् हस्तवस्त्राशलादौ गृहीत्वा नातिक्रामत्याज्ञामिति गम्यते, क्षिप्तचित्तां शोकेन दृष्टचित्तां हर्षेण यक्षाविष्टां - देवताधिष्ठितां उन्मादप्राप्तां वातादिना उपसर्गप्राप्तां तिर्यखानु ध्यादिना नीयमाना साधिकरणां - कलहयन्तीं ॥ पह्निः स्थानैः वक्ष्यमाणैर्निर्ग्रन्थाः - साधवो निर्ग्रन्थ्यश्च साध्य्यस्तथाविधनिर्ग्रन्धाभावे मिश्राः सन्तः साधर्मिकं समानधर्म्मयुक्तं साधुमित्यर्थः 'समायरमाणे ति समाद्रियमाणाः साधर्मिकं प्रत्यादरं कुर्वाणाः समाचरन्तो वा उत्पादनादिव्यवहारविषयीकुर्वन्तो नातिक्रामन्त्याज्ञां खीभिः सह विहारस्वाध्यायावस्थानादि न कार्यमित्यादिरूपां पुष्टालम्बनत्वादिति, 'अंतोहिंतो वत्ति गृहादेर्मध्याद्बहिर्नयन्तो वाशब्दा विकल्पार्थाः, 'बाहिहिंतो वत्ति गृहादेर्बहिस्तात् निर्वहि:- अत्यन्तबहिर्वहिस्तात्तरां नयन्तः, 'उपेक्षमाणा' इति, उपेक्षा द्विविधा - | व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तमुपेक्षमाणाः, तद्विपयायां छेदनबन्धनादिकायां समयप्रसिद्ध| क्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया च मृतकस्वजनादिभिस्तं सत्क्रियमाणमुपेक्षमाणाः तत्रोदासीना इत्यर्थः तथा 'उवासमाण'त्ति पाठान्तरेण 'भयमाण'त्ति वा रात्रिंजागरणात्तदुपासनां विदधानाः, 'उवसामेमाण'त्ति
For Fans Only
६ स्थाना० उद्देशः ३
~709~
गणधरण
गुणा निमैथीग्रहणं
बहिर्नयनादि
सू० ४७५
४७७
॥ ३५३ ॥
incibrary.org
[०३]
मुनि दीपरत्नसागरेण संकलित ..........आगमसूत्र [०३], अंग सूत्र "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान-६ समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, षष्ठे स्थाने न किंचित् उद्देशकः वर्तते