________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [६], उद्देशक [-], मूलं [४७७]
(०३)
प्रत सूत्रांक [४७७]]
दीप अनुक्रम
पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुन्नवेमाण'त्ति तत्स्वजनादीस्तत्सरिष्ठा-12 ट्रपनायानुज्ञापयन्तः, 'तुसिणीए'त्ति तूष्णींभावेन संप्रव्रजन्तस्तत्सरिष्ठापनाथेमागमानुज्ञातत्वात् सर्वमिदमाज्ञातिकमाय |न भवतीति । छानस्थिकश्चार्य व्यवहारः प्राय उक्त इति छद्मस्थप्रस्तावादिदमाह
छ ठाणाई छउमरथे सल्वभावणं ण जाणति ण पासति, तंजहा-धम्मस्थिकायमधम्मत्थिकातं आयासं जीवमसरीरपतिबद्धं - परमाणुपोग्गलं सई, एताणि चेव उप्पन्ननाणदसणधरे अरहा जिणे जाव सब्वभावणं जाणति पासति २०-धम्मस्थिकासं जाव सर (सू०४७८) छहिं ठाणेहिं सव्वजीवाणं णधि इडीति वा जुत्तीति वा, [जसेइ वा बलेति वा वीरिएइ या पुरिसकार (जाव) परकमेति वा, तं0-जीवं वा अजीचं करणताते १ अजीवं वा जीवं करणताते २ एगसमएण वा दो भासातो भासित्तते ३ सयं कडं वा कम्मं वेदेमि वा मा वा वेएमि ४ परमाणुपोग्गलं वा छिदित्तए वा भिदित्तए वा अगणिकातेण वा समोदहित्तते ५ बहिता वा लोगता गमणताते ६ (सू०४७९) छज्जीवनिकाया पं० २०-गुढविकाइया जाव तसकाइया (सू० ४८०) छ तारग्गहा, पं० तं०-सुके बुहे बहस्सति अंगारते सनिश्चरे केतू (सू०४८१) छबिहा संसारसमावनगा जीवा पं० सं०-पुढविकाइया जाव तसकाइया, पुढविकाइया छगइया छागतिता पं०
०-पुदविकातिते पुढविकाइएसु उबवजमाणे पुढविकाइएहिंतो वा जाव तसकाइपहिंतो वा उववजेजा, सो चेव णं से पुढविकातिते, पुढविकातितत्तं विप्पजहमाणे पुढविकातितत्ताते वा जाव तसकातितत्ताते वा गच्छेजा, आउकातियावि छगतिता छागतिता, एवं चेव जाव तसकातिता (सू०४८२) छन्विहा सव्वजीवा पं० त०-आमिणिबोहियणाणी
[५२०]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [३] “स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
~ 710~