________________
आगम
(०३)
प्रत
सूत्रांक
[४६४]
दीप
अनुक्रम
[५०७ ]
“स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः)
स्थान [५], उद्देशक [३], मूलं [ ४६४ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
जसूत्रवृत्तिः ॥ ३४८ ॥
श्रीस्थाना- २) सुयनाणं” इति [ यत्र मतिज्ञानं तत्र श्रुतज्ञानं ] वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तु षट्षष्टिसागरोपमाण्यधिकानीति तथा यथा मतिज्ञानं क्षयो+ पशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च-- "जं सामिकालकारणविसयपरोक्खत्तहिं तुलाई । तम्भावे सेसाई तेणाईए मइसुयाई ॥ १ ॥” इति [ स्वामिकालकारणविषय परोक्षत्वैर्य तुल्यानि तद्भावे शेषाणि च तेनादी मतिश्रुते ॥ १ ॥ ] मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादी मतेरुपन्यास इति, उक्तं च - " मइपुब्वं जेण सुयं तेणाईए मई विसिट्ठो वा । मइभेओ चेव सुर्य तो मइसमणंतरं भणियं ॥ १ ॥” इति [मतिपूर्वं येन श्रुतं तेनादी मतिर्विशिष्टो वा मतिभेद एव श्रुतं ततः मतिसमनन्तरं भणितं श्रुतं ॥ १ ॥ ] तथा कालविपर्ययस्वामि लाभ साधयिम्मतिज्ञान श्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः तथाहि यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षया अप्रतिपतितैकस स्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि तथा यथैव मतिज्ञान श्रुतज्ञानयोविपर्ययज्ञाने भवतः एवमिदमपि मिथ्यादृष्टेर्विभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावासी युगपदेव ज्ञानत्रयलाभसम्भव इति, उरुं च - "कालविवज्जयसामित्तलाभसाहम्मओडवही तत्तो ।” [ कालविपर्ययस्वामित्व लाभसाधर्म्यतोऽवधिस्ततः ॥ ] तथा छद्मस्थविषयभावाध्यक्षत्वसाधर्म्यादवधिज्ञानानन्तरं मनः पर्यवज्ञानस्योपम्यासः, तथाहि यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनःपर्यायज्ञान
ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय कर्मादि पंचक:
For Par Use Only
~699~
५ स्थाना०
उद्देशः ३ ज्ञानानि
ज्ञानावरणीयानि
सु० ४६३४६४
॥ ३४८ ॥
www.lanerary.org