SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [३], मूलं [४६४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४६४] दीप अनुक्रम [५०७] मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपि, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञान प्रत्यक्ष तथेदमपीति, उक्तं च-"माणसमेत्तो छउमत्थविसयभावादिसामना" इति [मनोज्ञानमतश्छामस्थ्यविषयभावादिसामान्यात् ] तथा मनःपर्यायज्ञानानन्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्र मत्तयतिस्वामिसाधात्, तथाहि-यथा मनःपर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो * काहि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमामोतीति, तथा विपर्ययाभावसाधात्, तथाहि-यथा मनःपर्याय-15 ज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं च-अंते केवलमुत्तमजइसामित्तावसाणलाभाओ । एत्थं च मतिसुयाई परोक्खमियरं च पञ्चक्खं ॥१॥" इति, [केवलमन्ते उत्तमयतिस्वामित्वादवसानलाभात् अत्र च मतिश्रुते परोक्षं इतराणि प्रत्यक्षं ॥१॥] उक्तस्वरूपस्य ज्ञानस्य यदावारकं कम्मे तत्स्वरूपाभिधानाय सूत्रं-पंचे'त्यादि सुगम, उक्तं ज्ञानावरणमिति तत्क्षपणोपायविशेषस्य स्वाध्यायस्य भेदानाह पंचविहे सज्झाए पं० सं०-यायणा पुच्छणा परियणा अणुप्पेहा धम्मकहा (सू०४६५) पंचविहे पचणाणे पं० तं०-सदहणसुद्धे विणयसुद्धे अणुभासणासुद्धे अणुपालणासुद्धे भावसुद्धे (सू०४६६) पंचविहे पडियामणे पं० २० -आसबदारपतिकमणे मिच्छत्तपडिकमणे कसायपडिकमणे जोगपडिकमणे भावपडिकमणे (सू०४६७) 'पंचविहे' इत्यादि सुगमं, नवरं शोभनं आ-मर्यादया अध्ययन-श्रुतस्याधिकमनुसरणं स्वाध्यायः, तत्र वक्ति शियस्तै प्रति गुरोः प्रयोजकभावो वाचना पाठनमित्यर्थः, गृहीतवाचनेनापि संशयाधुसत्ती पुनः प्रष्टव्यमिति पूर्वाधीतस्य || 3555 SAREauratonlol ज्ञानस्य पंचविधत्वं एवं तस्य व्याख्या:, ज्ञानावरणीय-कर्मादि पंचक: ~ 700~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy