SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [११] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [५१] दीप अनुक्रम [५१] द्रव्यतो मद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावत| स्तरणीयस्थ संसारसागरस्य तेन तरीतुमशक्यत्वात् , सावद्यत्वादस्येति, भावतीर्थ तु सहो, यतो ज्ञानादिभावेन तद्विपक्षा दज्ञानादितो भवाञ्च भावभूतात् तारयतीति, आह च-"जं णाणदसणचरित्तभावओ तधिवक्खभावाओ। भवभावओ हाय तारेइ तेण तं भावओ तित्थं ॥१॥" ति, त्रिषु वा-क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेषु ज्ञा-14 नादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं, आह च-“दाहोवसमादिसु वा जं तिसु थियमहब दसVणाईसुं । तो तित्थं सको चिय उभयं च विसेसणविसेसं ॥१॥"ति, 'विशेषणविशेष्य'मिति तीर्थ सह इति सद्यो वा ती-10 मिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः-फलानि यस्य तत् व्यर्थं, तित्थंति पूर्ववत्, आह च-कोहग्गिदाहस-31 मणादओ व ते चेव तिन्नि जस्सऽस्था । होइ तियत्थं तित्थं तमत्थसद्दो फलस्थोऽयं ॥१॥" अथवा त्रयो ज्ञानादयोऽर्थाःवस्तूनि यस्य तथ्यर्थम् , आह च- अहवा सम्मईसणनाणचरित्ताई तिनि जस्सऽस्था । तं तित्थं पुन्बोदियमिहमत्थो वत्थुपज्जाओ ॥१॥" ति ॥ तत्र तीर्थे सति सिद्धा:-निवृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा| १यत, हानवर्षानचारित्रभाववसद्विपक्षभावात् । भवभावतय तारयति तेन सहायतस्सीयम् ॥ १॥ २ दादीपशमादिषु वा पत्रिषु स्थितमधदा दर्शनादिषु । ततीर्थ सह एषोभयं च विशेषणविशेष्यम् ॥ १॥कोपामिदाहशमनाइयो वा ते चैव षयो यथार्थाः । भवति व्यर्थ तीर्थ चत, अर्थशब्दः फलार्थोऽयम् ॥१॥ ४ अथवा सम्यग्दर्शनज्ञानवारित्राणि त्रयो यस्सार्धाः । तत् तीर्थ पूर्व दितमिहायों वपर्यायः ॥ १॥ Janataram.org सिध्धानाम पंचदश-भेदा: ~68~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy