________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
सूत्र-
१ स्थानाध्ययने सिद्धभेदाः
सुत्रांक
वृत्तिः
१५
॥ ३३॥
[५१]
अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा २, एवंकर- णात् 'एगा तित्थगरसिद्धाणं वग्गणे'त्यादि दृश्य, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थ- कराः, आह च-"अणुलोमहेउतस्सीलयाय जे भावतित्यमेयं तु । कुव्बंति पगासंति उ ते तित्थगरा हियस्थकरा ॥१॥" इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा पभादिवत् तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैक किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिदिशविधः, तद्यथा-पत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४ पडलाइ ५ रयत्ताणं च ६ गोच्छओ ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोति १२॥" ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धा
दीप अनुक्रम [५१]
494555645454
अनादि तीर्थमित्युत्पत्रेऽपि तीर्थान्तरता अत एव विपिष्टता साधुन्यखादिना. २ आनुलोम्यदेवतच्छीलतया ये भावतीर्घमेतत्तु । कुर्वन्ति प्रकाशयन्ति तु ते तीर्थकरा हितार्थकराः ॥ १॥ ३ पात्राणि पात्ररन्धः पात्रस्थापनं पात्रकेसरिका । पटलानि रजत्राणं च गोच्छकः पात्रनियोगः॥१॥प्रय एवं प्रच्छादका कारोहरणमेव भवति मुखरनिका।
सिध्धानाम पंचदश-भेदा:
~69~