________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-], मूलं [११]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
१ स्थानाध्ययने दृष्टिले
सुत्रांक
श्यादि
[५१]
॥३२॥
दीप अनुक्रम [५१]
श्रीस्थाना-नाजोइससोहमीसाण तेउलेसा मुणेयच्या ॥२॥ कप्पे सणकुमारे माहिंदे चेव वंभलोए य । एएसु पम्हलेसा तेण परं सुकलेसा
सूत्र- उ॥३॥ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि । गन्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥॥" अयं सामान्यो वृत्तिः
लेश्यादण्डकः ५ । अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे'त्यादि, 'एव'मिति कृष्णलेश्यायामिव 'छसुवित्ति कृष्णया सह षट्सु, अन्यथा अन्या पश्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्या-| भव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे त्यादि ६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिहियाण'मित्यादि, 'जेसिं जइ विट्ठीओं'त्ति येषां नारकादीनां या यावत्यो दृष्टयः सम्यक्त्वाद्यास्तेपो ता वाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति ७, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं कण्हपक्खियाण'मित्यादि, एते 'अडचउवीस दंडय'त्ति, एते चैवं-ओहो १ भव्याईहिं बिसेसिओ २दसणेहि ३ पक्खेहिं ४ । लेसाहिं ५ भव्य ६. दसण ७ पक्खेहिं ८ विसिड लेसाहिं ॥१॥ति ॥ इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा-अनन्तरसिद्धपरम्परसिद्धभेदात् , तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणकत्वमाह-'एगा तित्धेत्यादिना, तत्र तीयतेऽनेनेति तीर्थ,
१ज्योतिकसौधर्मेशानेषु च तेजोलेपया मुणितव्याः ॥२॥ कल्पे सनत्कुमारे माहेन्द्र चैव ब्रह्मलोके च । एतेषु पाळेश्यासतः परशालेश्यास्तु ॥३॥ पृथ्व्यवनस्पतिबादरप्रत्येकेषु श्याश्वतन्नः । गर्भजतिपरेषु पदया। तिखः शेषाणाम् ॥४॥२भोषी भन्याभव्यरखाभ्यां विशेषितः वनिः पक्षाभ्यां । लेश्याभिर्भ | यदर्शनपविशिष्टाभिलेश्याभिः ॥१॥
॥३२॥
Taurasurary.org
~67~