SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [-1, मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक [५१] दीप अनुक्रम [५१] जीवव्यापारो यः स वाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनोयोग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोंग उच्यते तथैव लेझ्यापीति, अन्ये तु व्याचक्षते ला-'कम्मनिस्यन्दो लेश्येति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तजन्यो जीवपरिणाम इति, इयं च षट्पकारा जम्बूफलखादकपुरुषषदृष्टान्ताद् ग्रामघातकचौरपुरुषषदृष्टान्ताद्वा आगमनसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईपत्सुन्दररूपैवमिति-अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण'मित्यादि सूत्रत्रयं दृश्य, तत्र कपोतस्य-पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूमाणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेजः-अग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याजाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति, 'एवं जस्स जइत्ति नारकाणामिय यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, "भवणे'त्यादिना तलेश्यापरिमाणमाह, अत्र सङ्गहणी-काऊनीला किण्हा लेसाओ तिन्नि होति नरएसुं । तझ्याए काउनीला [पृथिव्यामि त्यर्थः] नीला किण्हा य रिद्वाए ॥ १॥ [पञ्चम्यामित्यर्थः] किण्हा नीला काऊ तेऊलेसा य भवणवतरिया १ कापोता नीला कृष्णा लेपयास्तिस्रो भवन्ति नरकेषु। तृतीयायां कापोता नीला (य) नीला कृष्णा च रिटायाम् ॥१॥ कृष्णानीलाकापोतातेजोलेश्याब भवनव्यन्तराः। ACADCASE-CRA Baitaram.org ~66~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy