SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४५७] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७]] दीप अनुक्रम [४९५] ४ विउले इंदियनिग्गहे ५ (सू० ४५५) पंच उकला पन्नत्ता तं०-दंडुकले रजुकले तेणुफले देसुफले सन्बुकले (सू०४५६) पंच समितीतो पं० त०-ईरियासमिती भासा जान पारिठावणियासमिती (सू०४५७), 'पंचही'त्यादि प्रतीतं, नवरं न विद्यन्ते चेलानि-वासांसि यस्यासावचेलका, सच जिनकल्पिकविशेषस्सदभाषादेव तथा 8 जिनकल्पिकविशेषः स्थविरकल्पिकचाल्पाल्पमूल्यसप्रमाणजीर्णमलिनवसनत्वादिति, 'प्रशस्तः' प्रशंसितस्तीर्थकरगणधरा-3 दिभिरिति गम्यते, अल्पा प्रत्युपेक्षाऽचेलकस्य स्यादिति गम्यम् , प्रत्युपेक्षणीयतथाविधोपधेरभावाद्, एवं च न स्वाध्यायादिपरिमन्थ इति, तथा लयोर्भावो लाघवं तदेव लापविकं द्रव्यतो भावतोऽपि रागविषयाभावात् प्रशस्तं-अनिन्य स्यात् , तथा रूपं-नेपथ्यं वैश्वासिक-विश्वासप्रयोजनमलिप्सुतासूचकत्वात् स्वादिति, तथा तपः-उपकरणसंल्लीनतारूकापमनुज्ञात-जिनानुमतं स्वात् , तथा विपुलो-महानिन्द्रियनिग्रहः स्याद् , उपकरणं विना सर्शनप्रतिकूलशीतवातात-12 पादिसहनादिति । इन्द्रियनिग्रहच सत्वेनोत्कटैरेष कर्तुं शक्य इत्युत्कटभेदानाह-पंचेत्यादि सुगम, नवरं 'उक्कल'त्ति || उत्कटा उत्कला वा, तत्र दण्ड:-आज्ञा अपराधे दण्डनं वा सैन्यं वा उत्कट:-प्रकृष्टो यस्य तेन वोत्कटो यः स दण्डोस्कटः, दण्डेन बोत्कलति-वृद्धिं याति यः स दण्डोत्कल:, इत्येवं सर्वत्र, नवरं राज्यं-प्रभुता स्तेनाः-चौराः देशोमण्डलं सर्व-एतत्समुदय इति । असंयतो दण्डादिभिरुत्कटो भवति, संयतस्तु समितिभिरिति समितीः प्राह-पंचे त्यादि सुगम, नवरं सम्-एकीभावेनेति:-प्रवृत्तिः समितिः शोभनकाग्रपरिणामस्थ चेष्टेत्यर्थः, ईरणमीयो गमनमित्यर्थः | + १ रजोहरणमुखवसिकारूपद्विविधोपकरणधारकः । २ शेषाः सर्वेऽपि त्रिविश्वायुपकरणधारिणः । समिति शब्दस्य व्याख्या एवं तस्य पञ्चविध भेदा: ~688~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy