SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [३], मूलं [४५४] (०३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५४] दीप अनुक्रम [४९२] श्रीखाना-8 गेभ्यः । पूजाहावें लोके ददत् दानपताकां हरति ॥१॥]('आयकि'त्ति रोगी 'मुंगियंगों' व्यङ्गितः 'पूजाहार्येति पूजि- ५ स्थाना० तपूजके> माहना-जाह्मणाः, तत्रोदाहरण-लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । अवि नाम बभबंधस किंउद्देशः ३ वृत्तिः पुण छकम्मनिरयाणं ॥१॥[लोकानुग्रहकारिषु ब्राह्मणेषु दानं बहफलं ब्रह्मबंधुमावेष्वपि नाम किं पुनः पटर्मनिर-II सर्वेभावन | तेभ्यः ॥१॥] (बंभयंधुसुत्ति-जन्ममात्रेण ब्रह्मवान्धवेषु निर्गुणेष्वपीत्यर्थः, यजनादीनि षट् कर्माणोति > श्ववनीपको धर्मादिज्ञा॥१४२ नाज्ञाने यथा-"अपि नाम होज सुलभो गोणाईणं तणाइ आहारो। छिच्छिकारहयाण नहु सुलभो होज सुणताणं ॥१॥ कालविज. केलासभवणा एए, गुज्झगा आगया महिं । चरति जक्खरूवेणं, पूयाऽपूया हिताऽहिता ॥२॥ [अपि नाम गवादीनां |&ायामतृणाचाहारः सुलभो भवेत् । शीत्कारकरणहतानां शुनां नैव सुलभो भवेत् ॥१॥ एते कैलासभवना गुह्यका महीं आगता Pाहालयाः यक्षरूपेण चरन्ति ते पूजिता अपूजिता हिता अहिताः॥२॥](पूजया हिता अपूजया त्वहिता इत्यर्थः>, अमणा:- हीसत्वापञ्चधा-निर्गन्धाः शाक्यास्तापसा गैरिका आजीविकाश्चेति, तत्र शाक्यवनीपको यथा-"भुति चित्तकम्महिया व का-ट्रिा द्याः अनु. रुणियदाणरुइणो य । अवि कामगद्दभेसुविन नस्सए कि पुण जती ॥१॥" इति, [चित्रकर्मस्थिताः इव कारुणिका श्रीतश्चारि|दानरुचयश्च भुञ्जन्ति नाम | कामगर्दभेष्वपि न नश्यति किं पुनर्यतिपु॥१॥] एवमन्येऽपि तापसवनीपकादयो नीपकाः द्रष्टच्या इति । योऽयं वनीपक उक्तः स साधुविशेषः, साधुश्चाचेलो भवतीत्यचेलत्वस्य प्रशंसास्थानान्याह सू०४५०पंचहि ठाणेहिं अचेलए पसत्थे भवति, तं०-अप्पा पडिलेहा १ लायबिए पसत्थे २ रूवे वेसासिते ३ तवे अणुनाते ४५४ ॥३४२॥ SACSCGC खाद्या ब पिं तापसवनीपकादयो ~687~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy