________________
आगम
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१], उद्देशक [३], मूलं [४५४]
(०३)
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३]
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४५४]
दीप अनुक्रम [४९२]
पहिया-लज्जया सत्त्वं-परीपहेषु साधोः सङ्गामादावितरस्य वा अवष्टम्भो-अविचलत्वं यस्यासी हीसत्त्वः, तथा हियाऽपि मनस्येव सत्त्वं यस्य न देहे शीतादिषु कम्पादिविकारभावात् स हीमनःसत्त्वः, चलं-भङ्गुरं सत्वं यस्य स तथा, एतद्विपर्ययात् स्थिरसत्त्वा, उदयनं-उदयगामि प्रवर्द्धमानं सत्त्वं यस्य स तथा । अनन्तरं सत्त्वपुरुष उक्तः, स च भिक्षुरेवेति तत्स्वरूपप्रतिपादनाय दृष्टान्तदाष्टोन्तिकसूत्रे पंच मच्छेत्यादिके आह-तत्र मत्स्यः प्राग्वत् भिक्षाकस्तु अनुश्रीतश्चारिवदनुश्रोतश्चारि-प्रतिश्रयादारभ्य भिक्षाचारी स च प्रथमः, प्रतिश्रोतश्चारीव प्रतिश्रोतवारी दूरादारभ्य प्रतिश्रयाभिमुखचारीत्यर्थः, स च द्वितीयः, अन्तचारी-पार्श्वचारीति तृतीयः, शेषौ प्रतीतौ । भिक्षाकाधिकारात्तद्विशेष पञ्चधाऽऽह-पंचेत्यादि व्यकं, किन्तु परेषामात्मदुःस्थत्वदर्शनेनानुकूलमाषणतो यल्लभ्यते द्रव्यं सा वनी प्रतीता तां पिबति-आस्वादयति पातीति वेति बनीपः स एव वनीपको-याचका, इह तु यो यस्यातिध्यादेर्भक्तो भवति तं ताशंसनेन यो दानाभिमुखं करोति स वनीपक इति, तत्र भोजनकालोपस्थायी प्राघूर्णकोऽतिथिस्तहानप्रशंसनेन तद्भ-IN कात् यो लिप्सति सोऽतिथिमाश्रित्य वनीपकोऽतिथिवनीपका, यथा-"पाएण देइ लोगो उवगारिसु परिजिए व | जुसिए वा । जो पुण अद्भाखिन्नं अतिहिं पूएइ तं दाणं ॥१॥" इति, [प्रायेण ददाति लोक उपकारिभ्यः परिचितेभ्यो वा प्रीतेभ्यः । यः पुनरध्वखिन्नमतिथिं पूजयति तद्दानम् ॥१॥]('जुसिए'त्ति प्रीते तमिति तस्य दानं महा-| फलमिति शेषः>, एवमन्येऽपि नवरं कृपणा:-रङ्कादयो दु:स्थाः, उदाहरणम्-"किमिणेसु दुम्मणेसु य अबन्धवायं| किजुंगियंगेसु । पूयाहिजे लोए दाणपडागं हरइ देंतो॥१॥[कृपणेभ्यो दुर्मनोभ्योऽबन्धुभ्य आतंकिभ्यो व्यङ्गितां ।
--
LACKS+%
REmiratna
~686~