SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [४५१] दीप अनुक्रम [४८९] श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३४१ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) मूलं [४५१] स्थान [५], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः महाकाले रोरुते महारोरुते अप्पतिड्डाणे १ । उडलोगे णं पंच अणुत्तरा महतिमहालता महाविमाणा पं० [सं० विजये विजयंते जयंते अपराजिते सम्बसिद्धे २ ( सू० ४५१) पंच पुरिसजाता पं० तं०हिरिसत्ते हिरिमणसते चलसत्ते थिरसते उदतणसत्ते (सू० ४५२ ) पंच मच्छा पं० तं० -- अणुसोतचारी पढिसोतचारि अंतचारी मज्झचारी सबचारी, एवमेव पंच भिक्खागा पं० तं० - अणुसोयचारी जाव सव्वसोयचारी ( सू० ४५३) पंच वणीमगा पं० तं० अतिहिवणीमते किविणवणीमते माहणवणी मते साणवणीमते समणवणीमते (सू० ४५४ ) 'छत्येत्यादि सुगमं, नवरं छद्मस्थ इहावध्याद्यतिशयविकलो गृह्यते, अन्यथा अमूर्त्तत्वेन धर्मास्तिकायादीन् अजानन्नपि परमाणुं जानात्येवासौ मूर्त्तत्वात्तस्य, अथ सर्वभावेनेत्युक्तं ततश्च तं कथविजानन्नप्यनन्तपर्यायतया न जानातीति, एवं तर्हि सङ्ख्या नियमो व्यर्थः स्यात्, घटादीनां सुबहूनामर्थानामकेवलिना सर्वपर्यायतया ज्ञातुमशक्यत्वादिति, 'सव्वभावेणं'ति च साक्षात्कारेण श्रुतज्ञानेन त्वसाक्षात्कारेण जानात्येव, जीवमशरीरप्रतिबद्धं - देहमुक्तं, परमाणुश्चासौ पुद्गलश्चेति विग्रहः, व्यणुकादीनामुपलक्षणमिदं ॥ यथैतान्यतीन्द्रियाणि जिनः पञ्च जानाति तथाऽन्यदप्यतीन्द्रियं जानातीत्यधोलोकोर्द्धलोकवर्च्छतीन्द्रियं पञ्चस्थानकावतारि दर्शयन् सूत्रद्वयमाह - 'अहो' इत्यादि व्यक्त, नवरं 'अहोलोए'त्ति सप्तमपृथिव्यां अनुत्तराः - सर्वोत्कृष्टा उत्कृष्टवेदनादित्वात्ततः परं नरकाभावाद्वा, महत्त्वं च चतुर्णा क्षे श्रतोऽप्यसङ्ख्यातयोजनत्वादप्रतिष्ठानस्य तु योजनलक्षप्रमाणत्वेऽप्यायुषोऽतिमहत्वान्महत्त्वमिति, एवमूर्ध्वलोकेऽपि । कालादिषु विजयादिषु च सत्त्वाधिकपुरुषा एव गच्छन्तीति तत्प्रतिपादनायाह - 'पंच पुरिसे' त्यादि, 'हिरिसप्ति'त्ति Education Internation For Pale On ~685~ ४ ५ स्थाना० उद्देशा सर्वभावेन धर्मादिज्ञा कालविज याद्याः म हालयाः हीसत्त्वाद्याः अनुश्रोतश्चारित्वाद्या व नीपकाः सु० ४५०४५४ ।। ३४१ ॥ ayu
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy