________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [3], मूलं [४४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [४४९]
दीप
लिंगे गुदे तिम्रस्तथैकत्र करे दश । उभयोः सप्त विज्ञेया, मृदः शुद्धौ मनीषिभिः॥१॥ एतच्छौचं गृहस्थानां, द्विगुणं ब्रह्मचारिणाम् । त्रिगुणं वानप्रस्थानां, यतीनां च चतुर्गुणम् ॥२॥” इति, तदिह नाभिमस, गन्धायुपघातमात्रस्य शौचत्वेन विवक्षितत्वात् , तस्यैव च युक्तियुक्तस्वात् इति १, तथा अद्भिः शौचमप्शौचं प्रक्षालनमित्यर्थः २, तेजसाऽग्निना तद्विकारेण वा भस्मना शौचं तेजःशीचं ३, एवं मंत्रशौचं शुचिविद्यया ४ ब्रह्म ब्रह्मचर्यादिकुशलानुष्ठानं तदेव शौचं| ब्रह्मशौचं ५, अनेन च सत्यादिशौचं चतुर्विधमपि सङ्ग्रहीतं, तच्चेदम्-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः।। सर्वभूतदया शौचं, जलशौचञ्च पञ्चमम् ॥१॥” इति, लौकिकैः पुनरिदं सप्तधोक्तम्-यदाह-"सप्त स्नानानि प्रोक्तानि, स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्ध्यर्थमृषीणां ब्रह्मचारिणाम् ॥१॥ आग्नेयं वारुणं ब्राहय, वायव्यं दिव्यमेव च । पा|र्थिवं मानसं चैव, स्नानं सप्तविधं स्मृतम् ॥ २॥ आग्नेयं भस्मना स्नानमवगाहां तु वारुणं । आपोहिछामयं ब्राहयं, वायव्यं तु गवां रजः॥३॥ सूर्यदृष्टं तु यदृष्ट, तद्दिव्यमृषयो विदुः। पार्थिवं तु मृदा स्नानं, मनःशुद्धिस्तु मानसम् ॥४॥” इति । अनन्तरं ब्रह्मशौचमुक्तं, तच्च जीवशुद्धिरूपं, जीवं च छद्मस्थो न जानाति केवली तु जानातीति सम्बन्धाच्छद्मस्थकेवलिनोरज्ञेयज्ञेयवस्तुप्रतिपादनाय सूत्रद्वयमाह
पंच ठाणाई छउमत्थे सव्वभावणं ण जाणति ण पासति, तं०-धम्मस्थिकातं अधम्मस्थिकातं आगासस्थिकार्य जीवं असरीसदियद्धं परमाणुपोग्गलं, एयाणि चेव उप्पननाणदसणधरे अरहा जिणे केवली सम्बभावेणं जाणति पासति धम्मस्थिकातं जाव परमाणुपोग्गलं (सू०४५०) अधोलोगे थे पंच अणुत्तरा महतिमहालता महानिरया ५००-काले
अनुक्रम [४८७]
Postaram.org
~684~