SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [३], मूलं [४५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७ दीप अनुक्रम [४९५] श्रीस्थाना- तत्र समितिरीर्यासमितिः, उक्तं च-"ईर्यासमिति म रथशकटयानवाहनाकान्तेषु मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुक- ५ स्थाना. विविक्तेषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्त्तव्य"मिति, तथा भाषणं भाषा तस्यां समितिर्भाषासमितिः, उक्तं च उद्देशः३ वृत्तिः 13-"भाषासमिति म हितमितासन्दिग्धार्थभाषण" तथा एषणमेपणा गवेषणग्रहणग्रासैपणाभेदा शङ्कादिलक्षणा. वा 31 अचेलकदि तस्यां समितिरेषणासमितिः, उक्तं च-"एषणासमिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन नवकोटीपरिशुद्ध प्रा- प्राशस्त्य ह्यम्" इति, तथा 'आदानभाण्डमात्रनिक्षेपणासमितिः' भाण्डमात्रे आदाननिक्षेपविषया सुंदरचेष्टेत्यर्थः, इह चाप्रत्युपे- | मुत्कला अक्षिताप्रमार्जिताद्याः सप्त भङ्गाः पूर्वोक्ता भवन्तीति, तथा उच्चारप्रश्रवणखेलसिंघाणजल्लानां परिष्ठापनिका-त्यागस्तत्र | समितयः समितियों सा तथेति, तत्रोच्चारः-पुरीषं प्रश्रवण-मूत्र खेल:-श्लेष्मा जल्लो-मलः सिंघानो-नासिकोद्भवः श्लेष्मा, अ- जीवभेदत्रापि त एव सप्त भङ्गा इति । समितिप्ररूपणं च जीवरक्षार्थमिति जीवस्वरूपप्रतिपादनाय सूत्राष्टकमाह गत्यागत. पंचविधा संसारसमावनगा जीवा पं० ०-एगिदिता जाव पंचिंदिता १ । एगिदिया पंचगतिइया पंचागतिता पं० यः कलसं0-एगिदिए एगिदितेसु उववजमाणे एगिवितेहिंतो जाव पंचिंदिपहितो या उववजेजा, से चेवणं से एगिविए एगि माद्यचिदित विषजहमाणे एगिदित्ताते वा जाव पंचिदित्ताते वा गच्छेजा २ । विया पंचगतिता पंचागइया एवं व ३ । चता एवं जाव पंचिदिया पंचगतिता पंचागइया पं० सं०-पंचिंदिया जाय गच्छेजा ४-५-६ । पंचविधा सम्बजीवा पं० सू०४५५ ४५९ ०-कोहकसाई जाव लोभकसाई अकसाती ७ । अहवा पंचविधा सधजीवा पं० सं०-रइया जाव देवा सिद्धा ७ (सू०४५८) अह भंते! कलमसूरतिलमुग्गमासणिप्फाबकुलत्थआलिसंवगसतीणपलिमंथगाणं एतेसि णं ध ॥३४॥ ~689~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy