SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [3], मूलं [४४९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: + + प्रत सूत्रांक [४४९] 26 दीप *MACROCHEMESSACRECOM नहरोमसिंगअमिलाइछगणगोमुत्ते । खीरदहिमाइयाणं पंचेंदियतिरियपरिभोगे ॥ ६ ॥ [संस्तारकपात्रदण्डकक्षीमिककार्पासपीठफलकादिऔषधभैषज्यानि चैवमादि तरुषु प्रयोजनं ॥ ५ ॥ चास्थिदन्तनखरोमभंगाम्लान(अव्यादि) गोमयगोमूत्रैः क्षीरदध्यादिक पंचेन्द्रियतिर्यपरिभोगः ॥६॥] एवं विकलेन्द्रियमनुष्यदेवानामप्युपग्रहकारिता वाच्या. तथा गणो-गच्छ। तस्य चोपग्राहिता-'एक्कस्स कओ धम्मों इत्यादिगाथापूगादवसेया, तथा "गुरुपरिवारो गच्छो हातस्थ बसंताण निजरा विउला । विणयाउ तहा सारणमाईहिं न दोसपडिवत्ती॥१॥ अनोशावेक्खाए जोगमि तहिं| तिहिं पय१तो। नियमेण गच्छवासी असंगपयसाहगो नेओ ॥२॥" इति, [गुरुपरिवारो गच्छस्तत्र वसतां विपुला निजरा विनयात्तथा सारणादिभिर्न दोषप्रतिपत्तिः॥१॥ अन्योऽन्यापेक्षया योगे तत्र तत्र प्रवर्त्तमानः गच्छवासी नियमेनासंगपदसाधको ज्ञेयः॥२॥] तथा राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्, उक्तं च लोकिकैः"शुद्रलोकाकुले लोके, धर्म कुर्युः कथं हि ते । क्षान्ता दान्ता अहंतारश्चेद्राजा तान्न रक्षति ॥१॥ तथा 'अराजके हि लोकेऽस्मिन, सर्वतो विद्रुते भयात् । रक्षार्थमस्य सर्वस्य, राजानमसृजत् प्रभुः॥२॥" इति, तथा गृहपतिः-शग्यादाता, सोऽपि निश्रास्थानं, स्थानदानेन संयमोपकारित्वात्, तदुक्तम्-"धृतिस्तेन दत्ता मतिस्तेन दत्ता, गतिस्तेन | दत्ता सुखं तेन दत्तम् । गुणनीसमालिङ्गितेभ्यो वरेभ्यो, मुनिभ्यो मुदा येन दत्तो निवासः॥१॥" तथा "जो देइ है उवस्सयं जइवराण तवनियमजोगजुत्ताणं । तेणं दिना वत्वन्नपाणसयणासणविगप्पा ॥२॥" इति [यो ददात्युपाश्रय यतिवरेभ्यस्तपोमियमयोगयुक्तेभ्यः। तेन दत्ता वस्त्रानपानशयनासनविकल्पाः१॥] तथा शरीरं-कायः, अस्य च ध अनुक्रम [४८७] %2501 ~682~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy